________________
शब्दरत्नप्रदीपः
५०
शलिर्मूर्खः शलिभृङ्गः शलिः कीलः शलिर्गदः । शलि: पर्व्वविशेषश्च शलिः कलिरुदाहृतः ॥ योगो ज्यातिर्विशेषश्च संयोगो योग इत्यपि । htra गामिलाभः स्यात् समाधिर्योग उच्यते ।। सीता लक्ष्मीरूमा सीता सीता सस्याधिदेवता । सीता सीरध्वजापत्यं सीता मन्दाकिनी मता ॥ आदिमः क्षत्रियो नाभिर्नाभिचक्रस्य पिण्डिका । कुटुम्बस्याग्रणीर्नाभिर्नाभिर्निम्नोदरा मताँ || गोत्रं नामान्वयो गोत्रं गोत्रच धरणीधरः । गोत्रा वसुंधरा प्रोक्ती गोत्रः सत्यवचः स्मृतः || ५३ घनो मेघो घनं सान्द्रं कांस्यतालध्वनिर्धनः । घनो मन्द्रो घेनं नित्यं घनः स्याल्लोहमुद्गरः ॥ रोमा स्त्री जामदनिश्च रामो रामौ सितासितौ । रामः पशुविशेषश्च रामो दशरथात्मजः ||
४९
next one.
५१
५२
2224
५४
५५
रागो जिनः प्रोक्तो जिनो नारायणस्तथा । कन्दर्पः स्याज्जिनश्चैव जिन: सामान्यकेवली ॥ - शुक्रं देहवतां बीजं शुक्रमक्षिरुजं विदुः । ज्येष्ठमासः स्मृतः शुक्रः शुक्रो दैत्यपुरोहितः ॥ बीगोदण्डः प्रवालैः स्यात् प्रवालः पल्लवो नवैः । प्रवालो विद्रुमः प्रोक्तः प्रवालः प्रबलो मतः B throughout gives af. B gives २ B. शपथ (? पथ ) . ३ B. योनिं .
11
५८
this verse after the
४ B. षः स्यात्.
५ B. योगः स्याल्लब्धिलाभश्च; C. °मिको लाभः
C. क्षमा.
७ C. स्मृता.
• B. C. ज्ञेया
B. नो; C. नो मुस्ता
1. B omits this verse; C gives this verse and the next one after No. 59.
११ C. षः स्याद.
For C cf. n. 3 above.
५६
५७
१२ B omits this verse
१३ B C omit this verse.
१४ C gives this verse and the next one before No. 55. १५ B. लं. १६ B. मतः ।