Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 27
________________ शब्दरत्नप्रदीपः ५० शलिर्मूर्खः शलिभृङ्गः शलिः कीलः शलिर्गदः । शलि: पर्व्वविशेषश्च शलिः कलिरुदाहृतः ॥ योगो ज्यातिर्विशेषश्च संयोगो योग इत्यपि । htra गामिलाभः स्यात् समाधिर्योग उच्यते ।। सीता लक्ष्मीरूमा सीता सीता सस्याधिदेवता । सीता सीरध्वजापत्यं सीता मन्दाकिनी मता ॥ आदिमः क्षत्रियो नाभिर्नाभिचक्रस्य पिण्डिका । कुटुम्बस्याग्रणीर्नाभिर्नाभिर्निम्नोदरा मताँ || गोत्रं नामान्वयो गोत्रं गोत्रच धरणीधरः । गोत्रा वसुंधरा प्रोक्ती गोत्रः सत्यवचः स्मृतः || ५३ घनो मेघो घनं सान्द्रं कांस्यतालध्वनिर्धनः । घनो मन्द्रो घेनं नित्यं घनः स्याल्लोहमुद्गरः ॥ रोमा स्त्री जामदनिश्च रामो रामौ सितासितौ । रामः पशुविशेषश्च रामो दशरथात्मजः || ४९ next one. ५१ ५२ 2224 ५४ ५५ रागो जिनः प्रोक्तो जिनो नारायणस्तथा । कन्दर्पः स्याज्जिनश्चैव जिन: सामान्यकेवली ॥ - शुक्रं देहवतां बीजं शुक्रमक्षिरुजं विदुः । ज्येष्ठमासः स्मृतः शुक्रः शुक्रो दैत्यपुरोहितः ॥ बीगोदण्डः प्रवालैः स्यात् प्रवालः पल्लवो नवैः । प्रवालो विद्रुमः प्रोक्तः प्रवालः प्रबलो मतः B throughout gives af. B gives २ B. शपथ (? पथ ) . ३ B. योनिं . 11 ५८ this verse after the ४ B. षः स्यात्. ५ B. योगः स्याल्लब्धिलाभश्च; C. °मिको लाभः C. क्षमा. ७ C. स्मृता. • B. C. ज्ञेया B. नो; C. नो मुस्ता 1. B omits this verse; C gives this verse and the next one after No. 59. ११ C. षः स्याद. For C cf. n. 3 above. ५६ ५७ १२ B omits this verse १३ B C omit this verse. १४ C gives this verse and the next one before No. 55. १५ B. लं. १६ B. मतः ।

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66