Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 29
________________ शब्दरत्नप्रदीपः ७० धातकी प्रोच्यते धात्री धात्री चामलकी मेना । धात्री वसुंधरा ख्यातां धात्री स्यात् स्तनदायिनी ॥ ६९ द्रोणः स्यात् कौरवाचार्य (? र्यो ) द्रोणः काक इतीरितः । द्रोणो गिरिविशेषः स्याद् द्रोणः स्याच्चतुराढकः ।। जयन्ती नगरी प्रोक्ता जयन्ती चेटकानुजा । जयन्त्यौषधभेदः स्यात् जयन्ती शक्रसंभवा ॥ रोहितः शक्रकोदण्डो रोहितो मत्स्यगपुंगवः । रोहितो लोहितो वर्णो मृगजातिश्च रोहितः || aat rat बलं सैन्यं बलं सेवं बलौषधी । रत्नयोनिर्बलो दैत्यो बला लक्ष्मीर्बला मही ।। प्रतिग्रहो द्विजग्राह्यः सैन्यपृष्ठं प्रतिग्रहः । प्रतिग्रहोऽनुबन्धेः स्यात् प्रतिग्राहः प्रतिग्रहः || कुमातृकं कदम्बः स्यात् कदम्बो "विशिखो मतः । कदम्बो वृक्षभेदव कदम्बो निर्गुणः पुमान् ॥ प्रियको बीजसारो 'दुः प्रियको " द्वीपिचित्रकः । प्रियः प्रियतोयः स्यात् प्रियको मुक्तकेंवती ॥ अक्षो विभीतको वृक्षः पाशकोऽक्षोऽक्षमिन्द्रियम् । अक्षो रावणिरित्युक्तः कुल्यमक्षं च निम्नगम् ॥ चक्रः पक्षिविशेषश्च चक्रं व्यावर्तनं मतम् । चक्रं राष्ट्रं च संघश्व रैथाङ्गं चक्रमायुधम् ॥ सत्यसंधैः खरो ज्ञेयः खरोऽपि पैरुषो मतः । खरो रासभ इत्युक्तो व्यवहारपटुः खरः ।। ७४ ७५ ७६ ३ B. च १ B. शिवा. ▾ B. qu. B. रोहितं. ११ C. घश्व. १४ C. स्मृतः । १६ B. बीज १८-१९ B-C १९ C. द्रव्यांग २ B. ज्ञेया. ५ B द्रोणश्च चतु. ७१ १७ B. कः (को) व्र interchange b and d. २० B. बंधः ७२ ७३ ७७ ७८ ७९ B. दण्ड. A omits this verse. A. सत्यं. १० B. पृष्ठे. १२ B. C. कुमारिका. १३ B. मंत्रः शिखरो; C. म्त्रः शिखरः १५ B. C. सारंगः | २१ C. पुरुषोत्तमः ।

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66