Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 25
________________ शब्दरत्नप्रदीपः वर्णस्यावरणं पट्टः पट्टो भू हिताक्षरः । . वीरदीक्षापैटः पट्टः पट्टः स्याँदधिवासनम् ॥ बलि पूजोपहारः स्याद् बलिर्दानवपुंगवः । बलिः स्त्रीमध्यभागोमिलिश्चम जराकृतम् ॥ रन्ध्र वस्त्रे तथा मध्ये व्यवधानेऽन्तरात्मनि । बहियोगेऽवकाशे च विशेष व्यसनेऽन्तरम् ॥ अरिष्टं गृहमित्युक्तं अरिष्टो वृषभाँसुरः।। काकनिम्बावरिष्टौ चारिष्टं क्षेममिहेरितम् ॥ ३१ इन्द्रियं कम्बलं ज्ञेयं कम्बलो रोमजः परः । कम्बलश्च गवां सास्ना कम्बलं कमलं स्मृतम् ॥ मण्डैलं वर्तुलं प्रोक्तं संघातो मण्डलं स्मृतम् । मण्डलं भूमिभागश्च मण्डल सु(? स)रमासुतः ॥ ३३ कुन्तल केशपर्यायः कुन्तलो देशवा.कः । कुन्तलः सूत्रधारश्च कुन्तहस्तथ कुन्तलः ।। मणिलिङ्गाग्रिमो भागो मणिः प्रोक्तो भगध्वजः। मणिः कूपर्मुखोत्सेधः पद्मरामादिको मणिः ॥ ३५ तन्त्रं शास्त्रं कुलं तन्त्रं तन्त्रं सिद्धौषधिक्रिया। तन्त्रं सुखं बलं तन्त्रं तन्त्रं वैप(? य)नसाधनम् ॥ ३६ नेत्रं वस्त्र विशेष: स्यात् नेत्रं चक्षुरुदाहृतम् ।। परावर्तगुणो नेत्रं नेत्र: कस्तूरिकामृगः ॥ १ B gives this verse after the next one. २ B. पटे. ३ B. दपि चा(१ वा. r B gives this line after the next one. ५ B. र्योगविकाशे. ६ A. सरा; C. च तरे(? रे)ऽतरं । ७ B. भोऽसुरः । C. ट; स्याद् वृषापुरः ।। ८ B. च अरिष्टं क्षेममीरितम् ॥ ९ B. प्रोक्तं. . १. B. विदुः ॥ 99 B gives this line after the next one. १२ B. C. मतम् । १३ C. सुरता श(श्रोतं. १४ C. पालकः । १५ C. प्रभागः स्याद. १६ B. ° गो व्रजः (6)। १७ B. 'मुखः सन्धिः १८ A. C. वचनसाधनम् ।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66