Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 24
________________ प्रथमो मुक्तक मूनि चित्ते जले काये मुखे ब्रह्मणि मारुते । कामे काले सुवर्णे च क शब्दो द्रविणे ध्वनौ ॥ १९ जीवे राज्ञि रवी धर्मे तपस्विनि' तुरंगमे । सिंते पक्षिविशेषे च हंसशब्दो हैरेऽपि च ॥ रसो जलं रसो हर्षों रसः शृङ्गारपूर्वकः । रसः पुष्पादिनिर्यासः पारदोऽपि रेसो विषम् ॥ २१ क्षीरे पुष्परसे तोये मण्डे मद्ये घृतेऽसृजि । सप्तस्वर्थेषु कीलालं कथयन्ति मनीषिणः ॥ तिलपिष्टे मले मांसे कम्बले कोमलेऽस्थनि । वत्से क्षीबे बले प्राज्ञाः पललं परिचक्षते ॥ २३ हये पुच्छे ध्वजे पुण्डे शैले पुंसि गुणाधिके । वित्ते" धामनि भूषायां ललामेत्युत्तमे स्मृतम् ॥ २४ वसुः सूर्यों वसुर्वनिर्वस्वचिसोऽसँवः । वसु रत्नं वसु द्रव्यं वसवोऽष्टौ धरादयः ॥ २५ अक्षराणि स्मृता वर्णा वर्णाः श्वेतादयो गुणाः। वर्णी नाटयामुखे गाथा वर्णा ज्ञेया द्विजादयः॥ २६ शैक्लो वर्णोऽर्जुनो नाम पाण्डवोऽप्यर्जुनः स्मृतः। अर्जुनस्तृणजातिः स्यादर्जुनः ककुभो मः॥ २७ १ A. 'स्वनि. २ A. शिते. ३ C. विधीयते. x Comits this verse. ५ B. रसं. ६ B. पुष्पे रसे. But then the word will yield more than seven senses. Again, B repeats to in the second quarter. ७ B. मद्ये मण्डे रसेऽसृजि । C. मद्ये मेघे. ८ B. प्रवदन्ति. ९ A. 'पृष्टे; C. पिष्टमले च माले च. १० A. मासे. ११ C. मनि । १२ A. सदा क्षीवे; C. संज्ञायां जीवने.. १३ A. पुण्ढ़े (१) १४ A. विरौ (i); C. विषे. १५ A, 'त्तमं. १६ B. मतः। १७ A. स्वश्रिर्व'. १८ A. वोऽसवः । १९ C interchanges b-d. २० A. स्वेता. २१ A. वर्णो. २२ B. शुक्लोऽर्जुनो नाम वर्णो. २३ C. नो मतः. २४ A. भः [स्मृतः ॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66