Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 157
________________ G त ORAKASRAGACASSES नावसरे सामान्यदेशनं भणितम्।।तथा मतिज्ञानावसरे, सर्वमतिनिरूपणं करोति ज्ञानाज्ञानविभागचिन्तायां तु सम्यक्त्वानुगता सम्यग्दृशां मतिमतिज्ञानं, मिथ्यात्वविशेषिता तु सा मत्यज्ञानमिति द्रष्टव्यं, 'अविसेसिया मह' इत्यादिसूत्रेण प्राक्तथाविवेचितत्वाद्॥आह च- मोक्षफलसा"एसा सम्माणुगया, सव्वा नाणं विवज्जए इय।।अविसेसिया मइ च्चिय, जम्हा णिहिट्ठमाईए॥३२९॥ [एषा सम्यक्त्वाऽनुगता, १५धकत्वेन ज्ञासर्वा ज्ञानं विपर्यये इतरत् ।। अविशेषिता मतिरेव यस्मानिर्दिष्टमादौ॥ नन्वेतत्सूत्रव्यावर्णन एव मतिज्ञानपदं सम्यग्दृष्टित्वविशषि- न मिथ्याटशा तायामेव मतौ प्रवर्तत इत्युक्तम्, तत्कथमाभिनिबोधिकज्ञानपदेन ज्ञानाज्ञानोभयरूपाया मतेः सङ्ग्रह इति चेत्, सत्यम्-रूढिपुर- मतदसाधकत्वेस्कारेणैव सम्यग्दृष्टित्वविशेषितं मतिज्ञानं ज्ञानमित्युक्तेोगार्थमादायोभयसमहाविरोधात्,योगार्थस्य साधारणत्वेऽपि मोक्षसंसार- | न चाज्ञानलक्षणफलभेदेनैव सम्यग्मिथ्यादृष्टिसम्बन्धिनोर्ज्ञानयोरनाद्यलौकिकसङ्केतलक्षणज्ञानाज्ञानपदरूढिप्रवृत्तेनिश्चयेन फलवत एव मिति समथिवस्तुनोऽभ्युपगमाव, अत एवाह-"विवरीयवत्थुगहणे, जं सो साहणा विवज्जयं कुणई ।। तो तस्स अन्नाणफलं, सम्मढिस्स नाण" | तम् ॥ लेखफलं॥३३०॥" [विपरीतवस्तुग्रहणे, यत्स साधनविपर्ययं करोति ॥ ततस्तस्याऽज्ञानफलं सम्यग्दृष्टेनिफलम् ॥] विपरीतवस्तु- पुस्तकेज ग्रहणशीलो हि मिथ्यादृष्टियागीयीहंसादिकं संसारसाधनमपि मोक्षसाधनत्वेनाध्यवस्यतीति विपरीतफलकत्वेन तदज्ञानमिति गाथा इतोपरिभाष्यते, सम्यग्दृष्टिस्तु यथावद्द्वात्वा यथास्थानं साधनं विनियुक्त इति फलवचात्तदीयो बोधो ज्ञान xxx Sष्टपञ्चाशद्वि(योजितः पाठः)[मेवानिनु सर्वमयं सर्वमेव बस्त्विति भवत्सिद्धान्ततो मोक्षसाधनस्य सम्यग्ज्ञानादित्रिकस्य सम्यग्ज्ञानादि शीर्णावृत्तिवन्मिथ्याज्ञानादिरपि धर्म इति सम्यग्दृष्टिना मोक्षसंसिद्धये ।यस्य साधनस्य धर्मोऽङ्गीकृतः मिथ्यादृष्टिनापि तस्यैव सङ्गऽताः" धर्मस्तत्सिद्धये स्वीकृतः, धर्मग्रहणद्वारेण च तस्य धर्मिणोऽपि कथञ्चिद्ग्रहणं समस्त्येवेति न मिथ्यादृष्टेविपरीतत्वमिति चेत्, न, इतिलिखित मस्ति ॥

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252