Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
PORAN
तते,पूर्वपूर्वशक्तरुत्तरोत्तरशक्तिकार्यप्रतिबन्धकत्वाचन युगपत्कार्यत्रयप्रसङ्गा,तथा चैतदभिप्राया श्रुतिः-"तस्यामिध्यानाद् यो- IPाकेवलज्ञानजनात्तत्वभावाद्भ्यश्चान्ते विश्वमायानिवृत्तिरित"।अस्या अयमय-"तस्प परमात्मनः,अभिमुखायानाच्छणाम्यासपरि- निरूपणे पाकादिति यावत्, विश्वमायाया विश्वारम्भकाविद्याया निवृत्तिः, आद्यशक्तिनाशेन विशिष्टनाशाह, युज्यतेऽनेनेति योजनं तत्व- वेदान्तिमतज्ञानं तस्मादपि विश्वमायानिवृत्तिः, द्वितीयशक्तिनाशेन विशिष्टनाशाद, तत्त्वभावो विदेहकैवल्यमन्तिमः साक्षात्कार इति यावत्, खण्डने, तत्र तस्मादन्ते प्रारब्धक्षये सह तृतीयशक्या विश्वमायानिवृत्तिः,अभिध्यानयोजनाम्यां शक्तिद्वयनाशेन विशिष्टनाशापेक्षया भूय:- दृष्टिस्टष्टिवाशब्दोऽभ्यासार्थक इति इत्यादि"निरस्तम्,अभिध्यानादेःप्रागपरमार्थपदादौ परमार्थसचादिप्रतीत्यभ्युपगमेऽन्ययाख्यात्यापातात् । दमाशक्य न च तत्तच्छक्तिविशिष्टाज्ञानेन परमार्थसचादि जनयित्वैव प्रत्याय्यत इति नायं दोष इति वाच्यम्, साक्षात्कृततत्त्वस्य न किमपि नव्यवेदावस्त्वज्ञातमिति प्रातिभासिकसचोत्पादनस्थानाभावात्, ब्रह्माकारवृत्या ब्रह्मविषयवाज्ञानस्य नाशिता, तृतीयशक्तिविशिष्ट न्त्युपेक्षि. त्वज्ञानं यावत्प्रारब्धमनुवर्तत एवेति ब्रह्मातिरिक्तविषये प्रातिमासिकसचोत्पादनादविरोध इति चेत्, न, धर्मसिद्धयसिद्विभ्यां तत्वेन खव्याघातात् , विशेषोपरागेणाज्ञाते तदुपगमे च ब्रह्मण्यपि प्रातिमासिकमेव सचं स्यात् , तत्वज्ञे कस्यचिदज्ञानस्य स्थितौ विदेह- ण्डितवान्। कैवल्येऽपि तदवस्थितिशङ्कया सर्वाज्ञानानिवृत्तौ मुक्तावनाश्वासप्रसङ्गाच्च । अथ दृष्टिसृष्टिवादे नेयमनुपपत्तिा,तन्मते हि वस्तु. सद् ब्रह्मैव, प्रपञ्चश्च प्रातिभासिक एव, तस्य चाभियानादेः प्राक् पारमार्षिकसचादिना प्रतिभासः पारमार्थिकसदाद्याकारज्ञाना - भ्युपगमादेव सूपपाद इति चेत्, न, तस्य प्राचीनोपगतस्य सौगतमतप्रायत्वेन नव्यैपक्षिवत्वाद, व्यवहारवादस्यैव तैराहतत्वात् , व्यवहारवादे च व्यावहारिकं प्रपञ्च प्रातिमासिकत्वेन प्रतीपता तयज्ञानिनामत्पन्तभ्रान्तत्वं दुर्निवारमेव । अथ व्यावहारकस्याप
RECG

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252