Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
श्रीज्ञान
बिन्दु
प्रकरणम् ॥ ॥१०२
RECRACK
स्वयमुक्तं तपस्विना सिद्धान्तविन्दौ-'द्विविधमावरणं, एकमसचापादकमन्तःकरणावच्छिन्नसाक्षिनिष्ठ, अन्यदभानापादकं विष- केवलझानयावच्छिन्नब्रह्मचैतन्यनिष्ठ, घटमहं न जानामीत्युभयावच्छेदानुभवाद्, आद्यं परोक्षापरोक्षसाधारणप्रमामात्रेण निवर्तते, अनुमितेऽपि निरूपणे नास्तीति प्रतीत्यनुदयात् , द्वितीयं तु साक्षात्कारेणैव निवर्तते, यदाश्रयं यदाकारं ज्ञानं तदाश्रयं तदाकारमज्ञानं नाशयतीति वयादौ वेदान्तिमत. नियमाद्' इत्यादि, तत्किमिदानी क्षुत्क्षामकुक्षेः सद्य एव विस्मृतं ? येनोक्तवृत्तेरवच्छेदकत्वेनान्यथासिद्धिमाह, एवं हि घटादावपि
१४ खण्डने मधुदण्डविशिष्टाकाशत्वेनैव हेतुतां वदतो वदनं का पिदध्यात् ?, अनयैव भिया "चैतन्यनिष्ठायाः प्रमाणजन्यापरोक्षान्तःकरणवृत्तरेवा
सूदनोक्तके ज्ञाननाशकत्वाङ्गीकारेऽपि न दोषः, पारमार्थिकसत्ताभावेऽपि व्यावहारिकसत्ताङ्गीकारात्। न च स्वमादिवन्मिथ्यात्वापतिः, स्व
| दान्तप्रक्रिरूपतो मिथ्यात्वस्याप्रयोजकत्वात, विषयतो मिथ्यात्वस्य च बाधाभावादसिद्धे, धूमभ्रमजन्यवह्वयनुमितेरप्यबाधितविषयतयाऽ
मयाया अपाप्रामाण्यानङ्गीकाराच्च,कल्पितेनापि प्रतिविम्बेन वास्तवविम्बानुमानप्रामाण्याच्च,स्वमार्थस्याप्यरिष्टादिसूचकत्वाच्च क्वचित्तदुपलब्ध.
करणम् ॥ मन्त्रादेर्जागरेऽप्यनुवृत्तेरवाधाचेति" तपस्विनोक्तमिति चेत्,एतदप्यविचाररमणीयम्,त्वन्मते स्वप्नजागरयोर्व्यवहाराविशेषस्यापि कर्तुमशक्यत्वात्, बाधाभावेन ब्रह्मण इव घटादेरपि परमार्थसचस्याप्रत्यूहत्वाच, प्रपञ्चासत्यत्वे बन्धमोक्षादेरपि तथात्वेन व्यवहारमूल एव कुठारदानात् । एतेन 'अज्ञाननिष्ठाः परमार्थव्यवहारप्रतिभाससच्चप्रतत्यिनुकूलास्तिस्रः शक्तयः कल्प्यन्ते, आद्यया प्रपञ्चे पारमार्थिकसत्त्वप्रतीतिः, अत एव नैयायिकादीनां तथाभ्युपगमः, सा च श्रवणाद्यभ्यासपरिपाकेन निवर्तते, ततो द्वितीयया शक्त्या व्यावहारिकसचं प्रपञ्चस्य प्रतीयते, वेदान्तश्रवणादभ्यासवन्तो हि नेम प्रपञ्चं पारमार्थिकं पश्यन्ति,किंतु व्यावहारिकमिति,सा च तस्वसाक्षात्कारेण निवर्तते, ततस्तृतीयया शक्त्या प्रातिमासिकसत्चप्रतीतिः क्रियते,सा चान्तिमतत्वबोधेन सह निव- P॥१० ॥

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252