SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञान बिन्दु प्रकरणम् ॥ ॥१०२ RECRACK स्वयमुक्तं तपस्विना सिद्धान्तविन्दौ-'द्विविधमावरणं, एकमसचापादकमन्तःकरणावच्छिन्नसाक्षिनिष्ठ, अन्यदभानापादकं विष- केवलझानयावच्छिन्नब्रह्मचैतन्यनिष्ठ, घटमहं न जानामीत्युभयावच्छेदानुभवाद्, आद्यं परोक्षापरोक्षसाधारणप्रमामात्रेण निवर्तते, अनुमितेऽपि निरूपणे नास्तीति प्रतीत्यनुदयात् , द्वितीयं तु साक्षात्कारेणैव निवर्तते, यदाश्रयं यदाकारं ज्ञानं तदाश्रयं तदाकारमज्ञानं नाशयतीति वयादौ वेदान्तिमत. नियमाद्' इत्यादि, तत्किमिदानी क्षुत्क्षामकुक्षेः सद्य एव विस्मृतं ? येनोक्तवृत्तेरवच्छेदकत्वेनान्यथासिद्धिमाह, एवं हि घटादावपि १४ खण्डने मधुदण्डविशिष्टाकाशत्वेनैव हेतुतां वदतो वदनं का पिदध्यात् ?, अनयैव भिया "चैतन्यनिष्ठायाः प्रमाणजन्यापरोक्षान्तःकरणवृत्तरेवा सूदनोक्तके ज्ञाननाशकत्वाङ्गीकारेऽपि न दोषः, पारमार्थिकसत्ताभावेऽपि व्यावहारिकसत्ताङ्गीकारात्। न च स्वमादिवन्मिथ्यात्वापतिः, स्व | दान्तप्रक्रिरूपतो मिथ्यात्वस्याप्रयोजकत्वात, विषयतो मिथ्यात्वस्य च बाधाभावादसिद्धे, धूमभ्रमजन्यवह्वयनुमितेरप्यबाधितविषयतयाऽ मयाया अपाप्रामाण्यानङ्गीकाराच्च,कल्पितेनापि प्रतिविम्बेन वास्तवविम्बानुमानप्रामाण्याच्च,स्वमार्थस्याप्यरिष्टादिसूचकत्वाच्च क्वचित्तदुपलब्ध. करणम् ॥ मन्त्रादेर्जागरेऽप्यनुवृत्तेरवाधाचेति" तपस्विनोक्तमिति चेत्,एतदप्यविचाररमणीयम्,त्वन्मते स्वप्नजागरयोर्व्यवहाराविशेषस्यापि कर्तुमशक्यत्वात्, बाधाभावेन ब्रह्मण इव घटादेरपि परमार्थसचस्याप्रत्यूहत्वाच, प्रपञ्चासत्यत्वे बन्धमोक्षादेरपि तथात्वेन व्यवहारमूल एव कुठारदानात् । एतेन 'अज्ञाननिष्ठाः परमार्थव्यवहारप्रतिभाससच्चप्रतत्यिनुकूलास्तिस्रः शक्तयः कल्प्यन्ते, आद्यया प्रपञ्चे पारमार्थिकसत्त्वप्रतीतिः, अत एव नैयायिकादीनां तथाभ्युपगमः, सा च श्रवणाद्यभ्यासपरिपाकेन निवर्तते, ततो द्वितीयया शक्त्या व्यावहारिकसचं प्रपञ्चस्य प्रतीयते, वेदान्तश्रवणादभ्यासवन्तो हि नेम प्रपञ्चं पारमार्थिकं पश्यन्ति,किंतु व्यावहारिकमिति,सा च तस्वसाक्षात्कारेण निवर्तते, ततस्तृतीयया शक्त्या प्रातिमासिकसत्चप्रतीतिः क्रियते,सा चान्तिमतत्वबोधेन सह निव- P॥१० ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy