SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ PORAN तते,पूर्वपूर्वशक्तरुत्तरोत्तरशक्तिकार्यप्रतिबन्धकत्वाचन युगपत्कार्यत्रयप्रसङ्गा,तथा चैतदभिप्राया श्रुतिः-"तस्यामिध्यानाद् यो- IPाकेवलज्ञानजनात्तत्वभावाद्भ्यश्चान्ते विश्वमायानिवृत्तिरित"।अस्या अयमय-"तस्प परमात्मनः,अभिमुखायानाच्छणाम्यासपरि- निरूपणे पाकादिति यावत्, विश्वमायाया विश्वारम्भकाविद्याया निवृत्तिः, आद्यशक्तिनाशेन विशिष्टनाशाह, युज्यतेऽनेनेति योजनं तत्व- वेदान्तिमतज्ञानं तस्मादपि विश्वमायानिवृत्तिः, द्वितीयशक्तिनाशेन विशिष्टनाशाद, तत्त्वभावो विदेहकैवल्यमन्तिमः साक्षात्कार इति यावत्, खण्डने, तत्र तस्मादन्ते प्रारब्धक्षये सह तृतीयशक्या विश्वमायानिवृत्तिः,अभिध्यानयोजनाम्यां शक्तिद्वयनाशेन विशिष्टनाशापेक्षया भूय:- दृष्टिस्टष्टिवाशब्दोऽभ्यासार्थक इति इत्यादि"निरस्तम्,अभिध्यानादेःप्रागपरमार्थपदादौ परमार्थसचादिप्रतीत्यभ्युपगमेऽन्ययाख्यात्यापातात् । दमाशक्य न च तत्तच्छक्तिविशिष्टाज्ञानेन परमार्थसचादि जनयित्वैव प्रत्याय्यत इति नायं दोष इति वाच्यम्, साक्षात्कृततत्त्वस्य न किमपि नव्यवेदावस्त्वज्ञातमिति प्रातिभासिकसचोत्पादनस्थानाभावात्, ब्रह्माकारवृत्या ब्रह्मविषयवाज्ञानस्य नाशिता, तृतीयशक्तिविशिष्ट न्त्युपेक्षि. त्वज्ञानं यावत्प्रारब्धमनुवर्तत एवेति ब्रह्मातिरिक्तविषये प्रातिमासिकसचोत्पादनादविरोध इति चेत्, न, धर्मसिद्धयसिद्विभ्यां तत्वेन खव्याघातात् , विशेषोपरागेणाज्ञाते तदुपगमे च ब्रह्मण्यपि प्रातिमासिकमेव सचं स्यात् , तत्वज्ञे कस्यचिदज्ञानस्य स्थितौ विदेह- ण्डितवान्। कैवल्येऽपि तदवस्थितिशङ्कया सर्वाज्ञानानिवृत्तौ मुक्तावनाश्वासप्रसङ्गाच्च । अथ दृष्टिसृष्टिवादे नेयमनुपपत्तिा,तन्मते हि वस्तु. सद् ब्रह्मैव, प्रपञ्चश्च प्रातिभासिक एव, तस्य चाभियानादेः प्राक् पारमार्षिकसचादिना प्रतिभासः पारमार्थिकसदाद्याकारज्ञाना - भ्युपगमादेव सूपपाद इति चेत्, न, तस्य प्राचीनोपगतस्य सौगतमतप्रायत्वेन नव्यैपक्षिवत्वाद, व्यवहारवादस्यैव तैराहतत्वात् , व्यवहारवादे च व्यावहारिकं प्रपञ्च प्रातिमासिकत्वेन प्रतीपता तयज्ञानिनामत्पन्तभ्रान्तत्वं दुर्निवारमेव । अथ व्यावहारकस्याप RECG
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy