Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भीज्ञानबिन्दु प्रकरणम्॥ ॥१४॥
Recent
सामान्यविशेषाजहद्वृत्त्यैकोपयोगरूपतया ज्ञानदर्शनत्वमित्येकदेशिमतमुपन्यस्यति-"दसणमुग्गहमेतं,घडोत्ति निव्वत्रणा हवइ
केवलज्ञान नाणं ।। जह इत्थ केवलाण वि,विसेसणं इत्तियं चेव ॥२-२१॥" अवग्रहमानं मतिरूपे वोधे दर्शनं,इदं तदित्यव्यपदेश्य,घट इति
दर्शनयोमें निश्चयेन वर्णना तदाकारामिलाप इतियावत । कारणे कार्योपचाराच घटाकाराभिलापजनक घटे मतिज्ञानमित्यर्थः । यथाऽत्रैवं(कं) दाभेदविचारे तथा केवलयोरप्येतावन्मात्रेण विशेषः।एकमेव केवलं सामान्यांशे दर्शनं विशेषांशे चबानमित्यर्थः। एकदेश्येव क्रमिकमेदपक्षं
एकदेशीयम् दूषयति-"दसणपुव्वं नाणं, नाणणिमित्तं तु देसणं णत्थि ॥ तेण सुविणिच्छयामो, दंसणनाणा ण अण्णत्वं ॥२-२२।।"
तेन मतिज्ञादर्शनपूर्व ज्ञानमिति छद्मस्थोपयोगदशायां प्रसिद्धम् । सामान्यमुपलभ्य हि पश्चात्सर्वो विशेषमुपलभत इति, ज्ञाननिमित्तं तु
| नदृष्टान्त दर्शनं नास्ति कुत्रापि, तथाप्रसिद्धेः । तेन सुविनिश्चिनुमः 'दसणनाणा' इति दर्शनझाने नान्यत्वं न क्रमापादितभेदं
ज्ञानदर्शनयो केवलिनि भजत इति शेषः । क्रमाभ्युपगमे हि केवलिनि नियमाज्ज्ञानोत्तरं दर्शनं वाच्यं, सर्वासां लब्धीनां साकारोपयोगप्राप्त(प्य)- भेदविचारः त्वेन पूर्व ज्ञानोत्पत्त्युपगमौचित्यात् । तथा च ज्ञानहेतुकमेव केवलिनि दर्शनमभ्युपगन्तव्यं, तच्चात्यन्तादर्शनव्याहतमिति भावः। यत्तु १४ क्रमिकपक्ष क्षयोपशमनिवन्धनक्रमस्य केवलिन्यभावेऽपि पूर्व क्रमदर्शनातज्जातीयतया ज्ञानदर्शनयोरन्यत्वमिति टीकाकद्वयाख्यानं, तत्स्व- निरासश्च ।। भावभेदतात्पर्येण सम्भवदपि दर्शने ज्ञाननिमित्तत्वनिषेधानतिप्रयोजनतया कथं शोभत इति विचारणीयम् । ननु यथा परेषा कल्पितः क्रमो वर्णनिष्ठो बुद्धिविशेषजनकतावच्छेदकोऽस्माकं च भिन्नाभिन्नपर्यायविशेषरूपः, तथा केवलिज्ञानदर्शननिष्ठस्तादृशा क्रम एवावरणक्षयजन्यतावच्छेदकः स्यादिति नोक्तानुपपत्तिरिति चेत्, न, वर्णक्रमस्य क्रमवत्प्रयत्नप्रयोज्यस्य सुवचत्वेऽप्यक्रमिकावरणक्षयप्रयोज्यस्य केवल्युपयोगक्रमस्य दुर्वचत्वादनन्यगत्याक्रमिकादप्यावरणद्वयक्षयात् क्रमवदुपयोगोत्पत्त्यभ्युपगमे
११४॥
KKARE

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252