Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 231
________________ केवलज्ञानत्यमिति प्रयोगेजगतेच, एकाभिप्रायकत्वम्पदब्रहणे च तदमित्रायकभन्दत्वेन वचच्छाब्दबोधहेतुत्वमेव युक्तम् । अत एव 'वाक्यादपि निरूपणे द्रव्यादेशादखण्डः,पदादपि च पर्यायार्थादेशात् सखण्डः शान्दबोध' इति जैनी शास्त्रव्यवस्था । तस्मात्र शब्दस्यापरोक्ष-६ वेदान्तिमतज्ञानजनकत्वम् । एतेन अपरोक्षपदार्थामेदपरशब्दत्वेनापरोक्षज्ञानजनकत्वं,अत एव शुक्तिरियमिति वाक्यादाहत्य रजतभ्रमनिवृत्तिः, | खण्डनेऽपएवं च चैतन्यस्य वास्तवापरोक्षत्वादपरोक्षज्ञानजनकत्वं महावाक्यस्य" इत्यपि निरस्तम्, वास्तवापरोक्षस्वरूपविषयत्वस्य त्वन्नीत्या रोक्षाभेदपरतत्त्वमस्यादिवाक्ये सम्भवेऽपि 'दशमस्त्वमसि'इत्यादावसम्भवाद, निवृत्ाज्ञानविषयत्वस्य च शाब्दबोधात्पूर्वमभावात् यदा कदाचि त्वेन प्रमात्रभिवृत्ताज्ञानत्वग्रहणे पर्वतो वद्धिमानित्यादिवाक्यानामप्यपरोक्षस्वरूपविषयतयाऽपरोक्षज्ञानजनकत्वप्रसङ्गात् " यतो वा इमानि भेदविषयत्वेभूतानि जायन्ते" "सत्यं ज्ञानमनन्तं" इत्यादिवाक्यानामपरोक्षस्वरूपविषयतयाऽपरोक्षज्ञानजनकत्वे महावाक्यवैयापाताच ॥ न च शब्दकिश्चैवं घटोऽस्तीतिशाब्दे चाक्षुषत्वमप्यापतेव,अपरोक्षपदार्थाभेदपरशब्दादिवापरोक्षपक्षसाध्यकानुमितिसामग्रीतोऽपरोक्षानुमितिरपि स्यापरोक्षच प्रसज्येत । एवं च भिन्नविषयत्वाद्यप्रवेशेनैवानुमितिसामग्र्या लाघवादलवत्त्वमिति विशेषदर्शनकालीनभ्रमसंशयोत्तरप्रत्यक्षमा ज्ञानजनकत्रोच्छेद इति बहुतरं दुर्घटम् । एतेन"प्रमात्रभेदविषयत्वेनापरोक्षज्ञानजनकत्वम्" इत्यपि निरस्तम्, 'सर्वज्ञत्वादिविशिष्टोऽसि'इत्यादि त्वमितितवाक्यादपि तथाप्रसङ्गात् , ईश्वरो मदभिन्नः, चेतनत्वाद्, मद्, इत्यनुमानादपि तथाप्रसङ्गाच्चेति । "महावाक्यजन्यमपरोक्षं त्पश्नपतिशुद्धब्रह्मविषयमेव केवलज्ञानम्" इति वेदान्तिनां महानेव मिथ्यात्वाभिनिवेश इति विभावनीयं सूरि(सुधी)भिः॥ विधानं वेइदमिदानी निरूप्यते-केवलज्ञानं स्वसमानाधिकरणकेवलदर्शनसमानकालीनं न वा,''केवलज्ञानक्षणत्वं स्वसमानाधि दान्तिमतकरणदर्शनक्षणाव्यवहितोत्तरत्वव्याप्यं न वा ? ' एवमाद्याः क्रमोपयोगवादिनां जिनभद्रगणिक्षमाश्रमणपूज्यपादानां, खण्डनसमाप्तिः॥ la BASTI

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252