Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 232
________________ मीज्ञान विन्दु प्रकरणम्॥ ॥१०८॥ जिनभद्रगणि MOS *नां योगपद्य RECORECARE IY केवलज्ञान दर्शनयोंमें दाभेदविचारे युगपदुपयोगवादिनां च मल्लवादिप्रभृतीनां, 'यदेव केवलज्ञानं तदेव केवलदर्शनम्' इतिवादिनां च महावादिश्रीसिद्धसे. भेदेपिक्रमनदिवाकराणां साधारण्यो विप्रतिपत्तयः॥ यत्तु युगपदुपयोगवादितं सिद्धसेनाचार्याणां नन्दिवृत्तायुक्तं तदम्युपग | वादि पूज्य मवादाभिप्रायेण, न तु स्वतन्त्रसिद्धान्ताभिप्रायेण, क्रमाक्रमोपयोगद्वयपर्यनुयोगानन्तरमेव स्वपक्षस्य सम्मतावुभावितत्वा- 15 दिति द्रष्टव्यम् । एतच्च तत्त्वं सयुक्तिकं सम्मतिगाथाभिरेव प्रदर्शयाम:-"मणपज्जवनाणंतो, नाणस्स य दरिसणस्स य क्षमाश्रमणाविसेसो।।केवलनाणं पुणदं-सणंति नाणंति य समाण।।काण्ड२-३॥"युगपदुपयोगद्वयाभ्युपगमवादोऽयम्-मन:पर्यायज्ञानमन्तः पर्यवसानं यस्य स तथा, ज्ञानस्य दर्शनस्य च विश्लेषः पृथग्भाव इति साध्यम्।अत्र च छद्मस्थोपयोगत्वं हेतुर्द्रष्टव्या, वादिमल्ल तथा च प्रयोगः-चक्षुरचक्षुरवधिज्ञानानि चक्षुरचक्षुरवधिदर्शनेभ्यः पृथकालानि, छमस्थोपयोगात्मकज्ञानत्वातू, श्रुतमन:- || वादिप्रभृ. पर्यायज्ञानवत् । वाक्यार्थविषये श्रुतज्ञाने, मनोद्रव्यविशेषालम्बने मनःपर्यायज्ञाने चादर्शनस्वभावे मत्यधिजादर्शनोपयोगा- *तोनाम्, अनिकालत्वं प्रसिद्धमेवेति टीकाकृतः । दर्शनत्रयपृथकालत्वस्य कुत्राप्येकस्मिन्नसिसाधयिषितत्वात् , स्वदर्शनपृथकाल त्वस्य च | भेद एवं सिसाधयिषितस्योक्तदृष्टान्तयोरभावात्सावरणत्वं हेतुः, व्यतिरेकी च प्रयोगः, तजन्यत्वं वा हेतुः, 'यद्यजन्यं तत्ततः पृथकालम्' || तयोरितिइति सामान्यव्याप्तौ यथा दण्डात् घट इति च दृष्टान्त इति तु युक्तं, केवलज्ञानं पुनर्देशनं दर्शनोपयोग इति वा ज्ञानं ज्ञानो- | तदैक्यवादि सिद्धसेनपयोग इति वा समानं तुल्यकालं तुल्यकालीनोपयोगद्यात्मकमित्यर्थः, प्रयोगश्च-केवलिनो ज्ञानदर्शनोपयोगावेककालीनौ. दिवाकराणां युगपदाविर्भूतस्वभावत्वात, यावेवं तावेवं, यथा रखेः प्रकाशतापौ । अयमभिप्राय आगमविरोधीति केषाश्चिन्मतं, तानविक्षिपनाह | विचारास्त(सम्मतिः)-" केई मणति जइया, जाणइ तइआ ण पासह जिणो ति ॥ सुत्तमवलंबमाणा, तित्यपरासायणामीरू ॥२-४॥" त्र सम्मतितात्पर्यम् ॥ ॥१.८॥

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252