Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
CER
RASHAKAKARॐ
केकलज्ञानरणोपलम्मा,श्रुतिः श्रुतार्थापत्तिचैतदर्थे प्रमाणतामवगाहेते एव । तत्र श्रुतिस्तावत्-"तमेव विदित्वातिमृत्युमेति"मृत्युरविद्येति
निरूपणे शाने प्रसिद्धं,तथा"तत्त्वभावाद्भ्यश्चान्ते विश्वमायानिवृत्तिः"स्मृतिश्च-(गीता अ०७) देवी ह्येषा गुणमयी,मममाया दुरत्यया।
वेदान्तिममामेव ये प्रपद्यन्ते, मायामेतां तरन्ति ते॥१४॥ (अ०५)ज्ञानेन तु तदज्ञानं, येषां नाशितमात्मनः॥ तेषामादित्यवज्ज्ञानं, प्रकाशयति
तखण्डने तत्परम् ॥१६॥" इत्यादि । एवं "ब्रह्मविद्ब्रह्मैव भवति" "तरति शोकमात्मवित्," "तरत्यविद्या वितता हृदि यस्मिन्निवेशिते ।।
ज्ञानस्याज्ञायोगी मायाममेयाय,तस्मै ज्ञानात्मने नमः॥१॥"इति “अविद्यायाः परं पारं तारयसि" इत्यादिः, श्रुतार्थापत्तिश्च-"ब्रह्मज्ञानाद्
ननिवर्तकत्वे ब्रह्मभावः श्रयमाणस्तद्वयवधायकाज्ञाननिवृत्तिमन्तरेण नोपपद्यत इति ज्ञानादज्ञाननिवृत्तिं गमयति"। " अनृतेन हि प्रत्यूढाः" प्रमाणतया "नीहारेण प्रावृताः,"अन्ययुष्माकमन्तरं," (गीताअ०५) "अज्ञानेनावृतं ज्ञानं,तेन मुह्यन्ति जन्तवः ॥१५॥" इत्यादिश्रुतिस्मृ- | वेदान्त्युपद
तिशतेभ्योऽज्ञानमेव मोक्षव्यवधायकत्वेनावगतम्, एकस्यैव तत्त्वज्ञानेनाज्ञाननिवृत्त्यभ्युपगमाच्च, नान्यत्र व्यभिचारदर्शनेन ज्ञान- | शितयोःश्रुP स्याज्ञानीनवर्तकत्वबाधोऽपीति चेत्, न, एतस्यैकजीवमुक्तिवादस्य श्रद्धामात्रशरणत्वात्, अन्यथा जीवान्तरप्रातभासस्य स्वामिक- तिश्रुतार्थाप
जी वान्तरप्रीतभासवद्विभ्रमत्वे जीवप्रतिभासमात्रस्यैव तथात्वं स्यादिति चार्वाकमतसाम्राज्यमेव वेदान्तिना प्राप्तं स्यात् । उक्तश्रु- त्योरेकनोवतयस्तु कर्मण एव व्यवधायकत्वं क्षीणकर्मात्मन एव च ब्रह्मभूयं प्रतिपादयितुमुत्सहन्त इति किं शशशृङ्गसहोदराज्ञानादिकल्पनया है वादखण्डनेतदभिप्रायविडम्बनेन । निर्विकल्पकब्रह्मबोधोऽपि शुद्धद्रव्यनयादेशतामेवावलम्बताम्, सर्वपर्यायनयविषयव्युत्क्रम एव तत्प्रवृत्तेः, न जैनेष्टकन तु सर्वथा जगदभावपक्षपातितामिति सम्यग्दृशांवचनोद्गारः ॥ शाब्द एव स इत्यत्र तु नाग्रहः, यावत्पर्यायोपरागासम्भववि- मंगतमुक्तिचारसहकृतेन मनसैव तद्ग्रहसम्भवात्, न केवलमात्मनि, किं तु सर्वत्रैव द्रव्ये पर्यायोपरागानुपपचिप्रसूतविचारे मनसा निर्विकल्पक |
व्यवधायक. परतयानवनम् ॥
ARTHA
KISARG

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252