Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 216
________________ भीमान बिन्दु प्रकरणम्॥ ॥१०॥ क्षयोऽपि भावनातारतम्याचारतम्येनोपजायमानस्तदत्यन्तप्रकर्षादत्यन्तप्रकर्षमनुभवतीति किमनुपपन्नम् । तदाहाकलकोऽपि-"दो-13 निरूपणे र पावरणयोर्हानि-निःशेषास्त्यतिशायनात् ॥ क्वचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मलक्षय इति ॥१॥" न च निम्बाद्यौषधोपयोगाचरतम - आवरणाख्य भावापचीयमानस्यापि श्लेष्मणो नात्यन्तिकक्षय इति व्यभिचारः, तत्र निम्बाद्यौषधोपयोगोत्कर्षनिष्ठाया एपापादायतुमशक्यत्वात, दुरितक्षयातदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदेवासेवनात् , अन्यथौषधोपयोगाधारस्यैव विनाशप्रसङ्गाव, चिकित्साशास्त्रं द्युद्रिक्तधातु- त्यन्तिकत्वे दोषसाम्यमुद्दिश्य प्रवर्तते, न तु तस्य निर्मूलनाशं, अन्यतरदोषात्यन्तक्षयस्य मरणाऽविनाभावित्वादिति द्रष्टव्यम् । रागावावरणापाये समन्तभद्रसर्वज्ञज्ञानं वैशद्यभाग्भवतीत्यत्र च न विवादो रजोनीहाराघावरणापाये वृक्षादिज्ञाने तथा दर्शनात् । न च रागादीनां कथमावर संवादः णत्वं, कुड्यादीनामेव पौद्गलिकानां तथात्वदर्शनादिति वाच्यम् , कुड्यादीनामपि प्रातिभादावनावारकत्वात् , ज्ञानविशेषे तेषामावर रागादीन णत्ववच्चातीन्द्रियज्ञाने रागादीनामपि तथात्वमन्वयव्यतिरेकाभ्यामेव सिद्धम् । रागाद्यपचये योगिनामतीन्द्रियानुभवसम्भवात्पौरलिकत्वमपि द्रव्यकर्मानुगमेन तेषां नासिद्धम् । स्वविषयग्रहणक्षमस्य ज्ञानस्य तदग्राहकताया विशिष्टद्रव्यसम्बन्धपूर्वकत्वानियमात्पी- त्वं तेषांकतहृत्पूरपुरुषज्ञाने तथादर्शनादिति ध्येयम्।वार्हस्पत्यास्तु-"रागादयो न लोभादिकर्मोदयनिवन्धनाः, किंतु ककादिप्रकातहतुका। | फादिहेतुकतथाहि, कफहेतुको रागः, पित्तहेतुको द्वेषा, वातहेतुकश्च मोहः । कफादयश्च सदैव सन्निहिताः, शरीरस्य तदात्मकत्वात् , ततो १५ त्वस्य प्रतिन सार्वज्ञमूलवीतरागत्वसम्भव" इत्याहुः। तदयुक्तम् , रागादीनां व्यभिचारेग ककादिहेतुकवायोगात् , दृश्यते हि वातप्रकृते क्षेपः॥ रपि रागद्वेषौ, कफप्रकृतेरपि द्वेषमोहौ, पित्तप्रकृतेरपि मोहरागाविति । एकैकस्याः प्रकृतेः पृथक सर्वदोषजननशक्त्युपगमे च सर्वेषां समरागादिमत्त्वप्रसङ्गात् । न च स्वस्वयोग्यक्रमिकरागादिदोषजनककफाद्यवान्तरपरिणतिविशेषस्य प्रतिप्राणि कल्पनानायं दोष D१००। तत्रावरण

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252