SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ भीमान बिन्दु प्रकरणम्॥ ॥१०॥ क्षयोऽपि भावनातारतम्याचारतम्येनोपजायमानस्तदत्यन्तप्रकर्षादत्यन्तप्रकर्षमनुभवतीति किमनुपपन्नम् । तदाहाकलकोऽपि-"दो-13 निरूपणे र पावरणयोर्हानि-निःशेषास्त्यतिशायनात् ॥ क्वचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मलक्षय इति ॥१॥" न च निम्बाद्यौषधोपयोगाचरतम - आवरणाख्य भावापचीयमानस्यापि श्लेष्मणो नात्यन्तिकक्षय इति व्यभिचारः, तत्र निम्बाद्यौषधोपयोगोत्कर्षनिष्ठाया एपापादायतुमशक्यत्वात, दुरितक्षयातदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदेवासेवनात् , अन्यथौषधोपयोगाधारस्यैव विनाशप्रसङ्गाव, चिकित्साशास्त्रं द्युद्रिक्तधातु- त्यन्तिकत्वे दोषसाम्यमुद्दिश्य प्रवर्तते, न तु तस्य निर्मूलनाशं, अन्यतरदोषात्यन्तक्षयस्य मरणाऽविनाभावित्वादिति द्रष्टव्यम् । रागावावरणापाये समन्तभद्रसर्वज्ञज्ञानं वैशद्यभाग्भवतीत्यत्र च न विवादो रजोनीहाराघावरणापाये वृक्षादिज्ञाने तथा दर्शनात् । न च रागादीनां कथमावर संवादः णत्वं, कुड्यादीनामेव पौद्गलिकानां तथात्वदर्शनादिति वाच्यम् , कुड्यादीनामपि प्रातिभादावनावारकत्वात् , ज्ञानविशेषे तेषामावर रागादीन णत्ववच्चातीन्द्रियज्ञाने रागादीनामपि तथात्वमन्वयव्यतिरेकाभ्यामेव सिद्धम् । रागाद्यपचये योगिनामतीन्द्रियानुभवसम्भवात्पौरलिकत्वमपि द्रव्यकर्मानुगमेन तेषां नासिद्धम् । स्वविषयग्रहणक्षमस्य ज्ञानस्य तदग्राहकताया विशिष्टद्रव्यसम्बन्धपूर्वकत्वानियमात्पी- त्वं तेषांकतहृत्पूरपुरुषज्ञाने तथादर्शनादिति ध्येयम्।वार्हस्पत्यास्तु-"रागादयो न लोभादिकर्मोदयनिवन्धनाः, किंतु ककादिप्रकातहतुका। | फादिहेतुकतथाहि, कफहेतुको रागः, पित्तहेतुको द्वेषा, वातहेतुकश्च मोहः । कफादयश्च सदैव सन्निहिताः, शरीरस्य तदात्मकत्वात् , ततो १५ त्वस्य प्रतिन सार्वज्ञमूलवीतरागत्वसम्भव" इत्याहुः। तदयुक्तम् , रागादीनां व्यभिचारेग ककादिहेतुकवायोगात् , दृश्यते हि वातप्रकृते क्षेपः॥ रपि रागद्वेषौ, कफप्रकृतेरपि द्वेषमोहौ, पित्तप्रकृतेरपि मोहरागाविति । एकैकस्याः प्रकृतेः पृथक सर्वदोषजननशक्त्युपगमे च सर्वेषां समरागादिमत्त्वप्रसङ्गात् । न च स्वस्वयोग्यक्रमिकरागादिदोषजनककफाद्यवान्तरपरिणतिविशेषस्य प्रतिप्राणि कल्पनानायं दोष D१००। तत्रावरण
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy