Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 217
________________ RE इति वाच्यम्, तदवान्तरबैजात्यावच्छिन्नहेतुगवेषणायामपि कर्मण्येव विश्रामात् । किं चाभ्यासजनितप्रसरत्वात्प्रतिसंख्याननिवर्तनीयत्वाच्च न कफादिहेतुकत्वं रागादीनाम् । एतेन 'शुक्रोपचयहेतुक एव रागो नान्यहेतुक इत्याद्यपि चिरस्तम्, अत्यन्तस्त्रीसेवापरस्य क्षीणशुक्रस्यापि गगोद्रेकदर्शनात, शुक्रोपचयस्य सर्वस्त्रीसाधारणामिलापजनकत्वेन कस्यचित् कस्याश्चिदेव रागोद्रेक इत्यस्यानुपत्तश्चेप। न चासाधारण्ये रूपमेव हेतुः, तद्रहितायामपि कस्यचिद्रागदर्शनात् । न च तत्रोपचार एव हेतुः, द्वयेनापि विमुक्तायां रागदर्शनात् । तस्मादभ्यासदर्शनजनितोपचयपरिपाकं कर्मैव विचित्रस्वभावतया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागादिहेतुरिति प्रतिपत्तव्यम् । एतेन 'पृथिव्यम्बुभ्यस्त्वे रागः, तेजोवायुभूयस्त्वे द्वेषा, जलवायुभूयस्त्वे मोह इत्यादयोऽपि प्रलापा निरस्ताः, तस्य विषयविशेषापक्षपातित्वादिति दिक । कर्मभृतानांरागादीनां सम्यग्ज्ञानक्रियाभ्यां क्षयेण वीतरागत्वं सर्वज्ञत्वं चानाविलमेव। शौद्धोदनीयास्तु-"नैरात्म्यादिभावनैव रागादिक्लेशहानिहेतु:, नैरात्म्यावगतावेवात्मात्मीयाभिनिवेशाभावेन रागद्वेवोच्छेदात संसारमूलनिवृत्तिसम्भवात,आत्मावगतौ च तस्य नित्यत्वेन तत्रस्नेहाचन्मूलतृष्णादिना क्लेशानिवृत्तेः।। तदुक्तम्-"य:पश्यत्यात्मानं,तत्रा| स्याहमिति शाश्वतः स्नेहः।। स्नेहात्सुखेषु तृष्यति,तृष्णा दोपांस्तिरस्कुरुते ॥११॥ गुणदर्शी परितृप्य-त्यात्मनि तत्साधनान्युपादत्त ॥ तेनात्माभिनिवेशो, यावत्तावच्च संसारः॥२॥ इति"। ननु यद्येवमात्मा न विद्यते, किंतु पूर्वापरक्षगाटतानुसन्धाना: पूर्वहेतुप्रतिबद्धा ज्ञानक्षणा एव तथा तथोत्पद्यन्त इत्यम्युपगमस्तदा परमार्थतो न कश्चिदुपकार्योपकारकस्वभाव इति कथाच्यते "भगवान् सुगतः करुणयासकलसत्त्वोपकाराय देशनां कृतवान्" इति,क्षणिकत्वमपि यद्येकान्तेन, तर्हि तत्ववेदी क्षणोऽनन्तरं विनष्टः सन्न कदाचनाप्यहं भयो भविष्यामीति जानानः किमर्थ मोक्षाय यतत इति?,अत्रोच्यते-"भगवान् हि प्राचीनावस्थायां सकलमपि जगदःखितं SHARE SECRECISAKAL केवलज्ञाननिरूपणे शु कोपचवादीनां रागादिहेतुत्कपतिक्षेप -- राम्यादिभावनाया रागादिक्षयहेितुत्वमिति बौद्धभतोपक्रमः॥ तसम्भवात्, आत्मावगतात.तष्णा दोपास्तिरस्कृत तु पूर्वापरबगाटतानुसार भगवान् R -

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252