Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 204
________________ ok भीज्ञान विन्दुप्रकरणम्॥ ।।९४ ॥ उपयोगेज ग्रहादिवृत्ति संशयादीनामपि ज्ञानत्वस्य महाभाष्यकृता परिभाषितत्वात् । न च सम्पत्वसाहित्येन ज्ञानस्य रुचिरूपत्वं सम्पद्यते, रुचिरूपं चतुष्टयव्याच ज्ञानं प्रमाणमिति सम्यक्त्वविशेषणोपादानं फलादित्यपि साम्प्रतम्, एतस्य व्यवहारोपयोगित्वेऽपि प्रवृत्यनुपयोगत्वात् । प्यत्वादिन च घटाद्यपायरूपा रुचिरपि सम्यक्त्वमिति व्यवहरन्ति सैद्धान्तिका, जीवाजीवादिपदार्थनवकविषयकसमूहालम्बनज्ञान लक्षणं सम्यविशेषस्यैव रुचिरूपतयानातत्वात् , केवलं 'सत्संख्यादिमार्गगास्थानस्तन्निर्गयो भावसम्यक्त्वं,' 'सामान्यतस्तु द्रव्यसम्यक्त्व. क्त्वसमानाम्' इति विशेष इति । न च घटाद्यपायेऽपि रुचिरूपत्वमिष्टमेव, सदसद्विशेषणाविशेषणादिना सर्वत्र ज्ञानाज्ञानव्यवस्थाकथनात् , तदेव त |धिकरणापाच प्रामाण्यमप्रत्यूहमिति वाच्यं,अनेकान्तव्यापकत्वादिप्रतिसन्धानाहितवासनावतामेव तादृशोधसम्भवात्,तदन्येषां तु द्रव्यसम्य. यत्वादिलक्षक्त्वेनैव ज्ञानसद्भावव्यवस्थितेः । अत एव "चरणकरणप्रधानानामपि स्वसमयपरसमयमुक्तव्यापाराणां द्रव्यसम्यक्त्वेन चारित्र- | एणं च प्रामाव्यवस्थितावपि भावसम्यक्त्वाभावः" प्रतिपादितः सम्मती महावादिना । द्रव्यसम्यक्त्वं च, "तदेव सत्यं निःशंक यजिनेन्द्रैः ण्यं न प्रवृप्रवेदितमिति"ज्ञानाहितवासनारूपं,माषतुषाद्यनुरोधाद् 'गुरुपारतंत्र्यरूपं वा' इत्यन्यदेतत् । तस्मान्नैते प्रामाण्यप्रकाराःप्रवृत्यौप- त्यौपयिकं योगिकाः । तद्वति तत्प्रकारकत्वरूपं ज्ञानप्रामाण्यं तु प्रवृत्यौपयिकमवशिष्यते, तस्य च स्वतोग्राह्यत्वमेवोचितम् ।न्यायनयेऽपि ४ तादृशं चतज्ञाने पुरोवर्तिविशेष्यताकत्वस्य रजतत्वादिप्रकारकत्वस्य चानुव्यवसायग्राह्यतायामविवादात , इमं रजतत्वेन जानामीति प्रत्य- इति तत्प्रकायात् , तत्र विशेष्यत्वप्रकारत्वयोरेव द्वितीयावृतीयार्थत्वात् , तत्र पुरोवर्ति इदन्त्वेन रजतत्वादिनापि चोपनयवशाद्भासताम् । न | रकत्वं स्वचेदन्त्ववैशिष्टयं पुरोवर्तिनि न भासत इति वाच्यम् , विशेष्यतायां पुरोवर्तिनः स्वरूपतो मानानुपपत्तेः तादृशाविशेषणज्ञानाभावात् , तो ग्राह्यमेवेअन्यथा प्रमेयत्वादिना रजतादिज्ञानेऽपि तथाज्ञानापतेः, जात्यतिरिक्तस्य किश्चिद्धर्मप्रकारेणैव भाननियमाच । किञ्च प्रामाण्य - ति प्रश्नः। ॥९ ॥

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252