SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ok भीज्ञान विन्दुप्रकरणम्॥ ।।९४ ॥ उपयोगेज ग्रहादिवृत्ति संशयादीनामपि ज्ञानत्वस्य महाभाष्यकृता परिभाषितत्वात् । न च सम्पत्वसाहित्येन ज्ञानस्य रुचिरूपत्वं सम्पद्यते, रुचिरूपं चतुष्टयव्याच ज्ञानं प्रमाणमिति सम्यक्त्वविशेषणोपादानं फलादित्यपि साम्प्रतम्, एतस्य व्यवहारोपयोगित्वेऽपि प्रवृत्यनुपयोगत्वात् । प्यत्वादिन च घटाद्यपायरूपा रुचिरपि सम्यक्त्वमिति व्यवहरन्ति सैद्धान्तिका, जीवाजीवादिपदार्थनवकविषयकसमूहालम्बनज्ञान लक्षणं सम्यविशेषस्यैव रुचिरूपतयानातत्वात् , केवलं 'सत्संख्यादिमार्गगास्थानस्तन्निर्गयो भावसम्यक्त्वं,' 'सामान्यतस्तु द्रव्यसम्यक्त्व. क्त्वसमानाम्' इति विशेष इति । न च घटाद्यपायेऽपि रुचिरूपत्वमिष्टमेव, सदसद्विशेषणाविशेषणादिना सर्वत्र ज्ञानाज्ञानव्यवस्थाकथनात् , तदेव त |धिकरणापाच प्रामाण्यमप्रत्यूहमिति वाच्यं,अनेकान्तव्यापकत्वादिप्रतिसन्धानाहितवासनावतामेव तादृशोधसम्भवात्,तदन्येषां तु द्रव्यसम्य. यत्वादिलक्षक्त्वेनैव ज्ञानसद्भावव्यवस्थितेः । अत एव "चरणकरणप्रधानानामपि स्वसमयपरसमयमुक्तव्यापाराणां द्रव्यसम्यक्त्वेन चारित्र- | एणं च प्रामाव्यवस्थितावपि भावसम्यक्त्वाभावः" प्रतिपादितः सम्मती महावादिना । द्रव्यसम्यक्त्वं च, "तदेव सत्यं निःशंक यजिनेन्द्रैः ण्यं न प्रवृप्रवेदितमिति"ज्ञानाहितवासनारूपं,माषतुषाद्यनुरोधाद् 'गुरुपारतंत्र्यरूपं वा' इत्यन्यदेतत् । तस्मान्नैते प्रामाण्यप्रकाराःप्रवृत्यौप- त्यौपयिकं योगिकाः । तद्वति तत्प्रकारकत्वरूपं ज्ञानप्रामाण्यं तु प्रवृत्यौपयिकमवशिष्यते, तस्य च स्वतोग्राह्यत्वमेवोचितम् ।न्यायनयेऽपि ४ तादृशं चतज्ञाने पुरोवर्तिविशेष्यताकत्वस्य रजतत्वादिप्रकारकत्वस्य चानुव्यवसायग्राह्यतायामविवादात , इमं रजतत्वेन जानामीति प्रत्य- इति तत्प्रकायात् , तत्र विशेष्यत्वप्रकारत्वयोरेव द्वितीयावृतीयार्थत्वात् , तत्र पुरोवर्ति इदन्त्वेन रजतत्वादिनापि चोपनयवशाद्भासताम् । न | रकत्वं स्वचेदन्त्ववैशिष्टयं पुरोवर्तिनि न भासत इति वाच्यम् , विशेष्यतायां पुरोवर्तिनः स्वरूपतो मानानुपपत्तेः तादृशाविशेषणज्ञानाभावात् , तो ग्राह्यमेवेअन्यथा प्रमेयत्वादिना रजतादिज्ञानेऽपि तथाज्ञानापतेः, जात्यतिरिक्तस्य किश्चिद्धर्मप्रकारेणैव भाननियमाच । किञ्च प्रामाण्य - ति प्रश्नः। ॥९ ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy