Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 209
________________ एवोच्यते नाऽवग्रहः, उपचारकारणामावात् । अयं फलांशः॥ कालमानं त्वस्यान्तर्मुहूर्तमेव, सौदामिनीसम्पातजनितप्रत्यक्षस्य मतिज्ञाननिचिरमननुवृत्तळभिचार इति चेत्, न, अन्तर्मुहूर्तस्यासङ्ख्यभेदत्वात्, अन्त्यविशेषावगमरूपापायोत्तरमावच्युतिरूपा धारणा रूपणे व्याप्रवर्तते, साप्यान्तमौहर्तिकी । अयं परिपाकांशः ॥ वासनास्मृती तु सर्वत्र विशेषावगमे द्रष्टव्ये । तदाह जिनभद्रगणिक्षमा- वहारिकाश्रमणः, सामनमित्तगहणं, णेच्छइओ समयमोग्गहो पढमो॥ तत्तोणंतरमीहिय-वत्थुविसेसस्स जोवाओ।।२८२॥सो पुणरहिावाया ऽवग्रहत्ववेरकाए ओग्गहोत्ति उवयरिओ ।। एस विसेसावेरकं, सामनं गिण्हए जेणं ॥२८३।। तत्तोणतरमीहा, तओ अवाओ अ तबिसे- मवायस्य, सस्स ॥ इह सामनविसेसा-वेरका जावंतिमो भेओ ॥ २८४॥ सन्चत्यहावाया, णिच्छयओ मोत्तुमाइसामन्त्रं ॥ संववहारत्थं प्रण, अविच्युतेरसव्वत्थावग्गहोवाओ ॥ २८५॥ तरतमजोगाभावे-वाओ चिय धारणा तदंतमि ।। सव्वत्थ वासणा पुण, भणिया कालन्तरे सई पायात्पार्थय॥२८॥" (ज्ञानार्णवप.५८-५९)ति ॥ न चाविच्युतेरपायावस्थानात्पार्थक्ये मानाभावा, विशेषजिज्ञासानिवृत्त्यवाच्छिमस्वरू क्य; मतिपस्य कथञ्चिद्धिमत्वाद, अवगृहामि, ईहे, अवैमि, स्थिरीकरोमीतिप्रत्यया एव च प्रतिप्राण्यनुभवसिद्धा अवग्रहादिभेदे प्रमाण, ज्ञाननिरूस्मृतिजनकतावच्छेदकत्वेनैव वाऽविच्युतित्वं धर्मविशेषः कल्प्यते, तत्तदुपेक्षान्यत्वस्य स्मृतिजनकतावच्छेदककोटप्रवेशे पणतःश्रुतमौरवादिति धर्मविशेषसिद्धौ धर्मिविशेषसिद्धिरित्यधिक मत्कृतज्ञानार्णवादवसेयम् ॥ तदेवं निरूपितं मतिज्ञानं ॥ ज्ञाननिरूप तनिरूपणेन च श्रुतज्ञानमपि निरूपितमेवादयोरन्योऽन्यानुगतत्वात्तथैव व्यवस्थापितत्वाच । अन्ये वोपाङ्गादिपरिज्ञान- १५मातिदेशः। मेव श्रुतज्ञानमन्पच मतिज्ञानमित्यनयोरपि भजनैव, यदुवाच वाचकचक्रवर्ती"एकादीन्येकस्मिन्माज्यानि वाचतुर्य इति" | IPI(वार्य ०१-३१) शब्दसंसृष्टार्थमात्रमादित्वेन श्रुतत्वे त्ववाहमात्रमेव मतिज्ञानं प्रसस्पेत,पारणोवरंससमानाकारश्रुतावश्य UCRECORECALC ।

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252