SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ एवोच्यते नाऽवग्रहः, उपचारकारणामावात् । अयं फलांशः॥ कालमानं त्वस्यान्तर्मुहूर्तमेव, सौदामिनीसम्पातजनितप्रत्यक्षस्य मतिज्ञाननिचिरमननुवृत्तळभिचार इति चेत्, न, अन्तर्मुहूर्तस्यासङ्ख्यभेदत्वात्, अन्त्यविशेषावगमरूपापायोत्तरमावच्युतिरूपा धारणा रूपणे व्याप्रवर्तते, साप्यान्तमौहर्तिकी । अयं परिपाकांशः ॥ वासनास्मृती तु सर्वत्र विशेषावगमे द्रष्टव्ये । तदाह जिनभद्रगणिक्षमा- वहारिकाश्रमणः, सामनमित्तगहणं, णेच्छइओ समयमोग्गहो पढमो॥ तत्तोणंतरमीहिय-वत्थुविसेसस्स जोवाओ।।२८२॥सो पुणरहिावाया ऽवग्रहत्ववेरकाए ओग्गहोत्ति उवयरिओ ।। एस विसेसावेरकं, सामनं गिण्हए जेणं ॥२८३।। तत्तोणतरमीहा, तओ अवाओ अ तबिसे- मवायस्य, सस्स ॥ इह सामनविसेसा-वेरका जावंतिमो भेओ ॥ २८४॥ सन्चत्यहावाया, णिच्छयओ मोत्तुमाइसामन्त्रं ॥ संववहारत्थं प्रण, अविच्युतेरसव्वत्थावग्गहोवाओ ॥ २८५॥ तरतमजोगाभावे-वाओ चिय धारणा तदंतमि ।। सव्वत्थ वासणा पुण, भणिया कालन्तरे सई पायात्पार्थय॥२८॥" (ज्ञानार्णवप.५८-५९)ति ॥ न चाविच्युतेरपायावस्थानात्पार्थक्ये मानाभावा, विशेषजिज्ञासानिवृत्त्यवाच्छिमस्वरू क्य; मतिपस्य कथञ्चिद्धिमत्वाद, अवगृहामि, ईहे, अवैमि, स्थिरीकरोमीतिप्रत्यया एव च प्रतिप्राण्यनुभवसिद्धा अवग्रहादिभेदे प्रमाण, ज्ञाननिरूस्मृतिजनकतावच्छेदकत्वेनैव वाऽविच्युतित्वं धर्मविशेषः कल्प्यते, तत्तदुपेक्षान्यत्वस्य स्मृतिजनकतावच्छेदककोटप्रवेशे पणतःश्रुतमौरवादिति धर्मविशेषसिद्धौ धर्मिविशेषसिद्धिरित्यधिक मत्कृतज्ञानार्णवादवसेयम् ॥ तदेवं निरूपितं मतिज्ञानं ॥ ज्ञाननिरूप तनिरूपणेन च श्रुतज्ञानमपि निरूपितमेवादयोरन्योऽन्यानुगतत्वात्तथैव व्यवस्थापितत्वाच । अन्ये वोपाङ्गादिपरिज्ञान- १५मातिदेशः। मेव श्रुतज्ञानमन्पच मतिज्ञानमित्यनयोरपि भजनैव, यदुवाच वाचकचक्रवर्ती"एकादीन्येकस्मिन्माज्यानि वाचतुर्य इति" | IPI(वार्य ०१-३१) शब्दसंसृष्टार्थमात्रमादित्वेन श्रुतत्वे त्ववाहमात्रमेव मतिज्ञानं प्रसस्पेत,पारणोवरंससमानाकारश्रुतावश्य UCRECORECALC ।
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy