Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 184
________________ सविवरणं भीज्ञाना | प्रकारान्तरे|ण चतुर्मिसमर्भािषाद्रव्यैर्लोक प्रकरणम् ॥ ॥८४॥ समये पमन्यात दिक् ॥ ३० क्त्यागमक्ष AAAAAACHAR भवेत्ततः सोऽपि त्रिसामयिकः॥] स्यादेतत-मथिमात्र एव कपाटं कारणमिति कपाटं विना मथोऽभावाच्चतुःसामयिक्येव भाषाया लोकव्याप्तियुज्यते, मैवं, मध्यनुकूलविस्तारे कपाटस्येव पराघातस्यापि शक्तत्वादुभयोरप्येकशक्तिमत्त्वेन मथिहेतुत्वाद् अत एवापराघातस्य स्कन्धस्य लोकव्याप्तौ कपाटापेक्षेति सिद्धान्तः, अथ जातस्यैव दण्डस्यैव विस्तारे पराघातः क्षमो नतूत्पद्यमानस्य तस्य न वोदासीनद्रव्यमात्रस्यान्यथा द्वितीयसमय एव लोकव्याप्तिप्रसङ्गात्, न च स्वभावमात्रं समयविलम्बनियामकमतिप्रसङ्गादिति चेत्, तर्हि प्रथमसमये भाषाद्रव्याणां षड्दण्डास्त एव प्रसमरा द्वितीयसमये षष्मन्थानस्तृतीयसमये चान्तरालपूरणमिति प्रागुक्ता वस्तुस्थितिरभ्युपगम्यता, अपराघातद्रव्याव्याप्तावेव दण्डकपाटमन्थानहेतुत्वादिति दिक् ॥ ३० ॥ प्रसगादनादेशान्तरं दूषयति- दण्डमेकदिशं कृत्वा, चतुर्भिः समयैः परे ॥ लोकपूरणमिच्छन्ति, न च युक्त्यागमक्षमम् ॥ ३२॥ परे प्रत्युत भाषाद्रव्याणां चतुभिः समयैर्लोकपूरण इमां प्रक्रियामाहुः, प्रथमसमये ताव दिशि दण्डो भवति, द्वितीयसमये च तत्र मन्थाः, अधोदिशि पुनर्दण्डं, तृतीयसमये चोर्ध्वदिश्यन्तरालपूरणमधोदिशि तु मन्थाः,चतुर्थसमये तु तत्राप्यन्तरालपूरणालोकव्याप्तिरिति, तन्मतं न युक्तिं क्षमते, अनुश्रेणिगमनस्वभावानां पुद्गलानामेकयैव दिशा गमनं नान्यत्रेत्यत्र नियामकाभावात्, न च वक्तृमुखताल्वादिव्यापाराभिमुख्यमेव नियामकं विश्रेण्यभिमुखे भाषके विश्रेणावपि गमनप्रसगात्, पटहादिशब्दपुद्गलानां वक्तृमुखव्यापारनिरपेक्षतया चतु:समयानियमप्रसङ्गाच्च, न चात्र कश्चिदागमोऽप्यस्ति यबलात्तथाव्याप्तिस्वभावः कल्पयितुं शक्येत।। आह च-"एगदिसमाइसमए, दंड काऊण चउहिं पूरेइ ।। अन्ने भणन्ति, पि य, नागमजुत्तिरकम होइ ॥३९५॥" [एकदिक्कमादिसमये, दण्डं कृत्वा चतुर्भिः पूरयति ॥ अन्ये भणन्ति तदपि च नागमयुक्तिक्षम भवति ॥] ॥ ३२॥ rama पुरणमित्याछ देशस्य वस्तु तोऽनादेशस्य खण्ड नम् ॥ ॥८४॥

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252