________________
G
त
ORAKASRAGACASSES
नावसरे सामान्यदेशनं भणितम्।।तथा मतिज्ञानावसरे, सर्वमतिनिरूपणं करोति ज्ञानाज्ञानविभागचिन्तायां तु सम्यक्त्वानुगता
सम्यग्दृशां मतिमतिज्ञानं, मिथ्यात्वविशेषिता तु सा मत्यज्ञानमिति द्रष्टव्यं, 'अविसेसिया मह' इत्यादिसूत्रेण प्राक्तथाविवेचितत्वाद्॥आह च- मोक्षफलसा"एसा सम्माणुगया, सव्वा नाणं विवज्जए इय।।अविसेसिया मइ च्चिय, जम्हा णिहिट्ठमाईए॥३२९॥ [एषा सम्यक्त्वाऽनुगता, १५धकत्वेन ज्ञासर्वा ज्ञानं विपर्यये इतरत् ।। अविशेषिता मतिरेव यस्मानिर्दिष्टमादौ॥ नन्वेतत्सूत्रव्यावर्णन एव मतिज्ञानपदं सम्यग्दृष्टित्वविशषि- न मिथ्याटशा तायामेव मतौ प्रवर्तत इत्युक्तम्, तत्कथमाभिनिबोधिकज्ञानपदेन ज्ञानाज्ञानोभयरूपाया मतेः सङ्ग्रह इति चेत्, सत्यम्-रूढिपुर- मतदसाधकत्वेस्कारेणैव सम्यग्दृष्टित्वविशेषितं मतिज्ञानं ज्ञानमित्युक्तेोगार्थमादायोभयसमहाविरोधात्,योगार्थस्य साधारणत्वेऽपि मोक्षसंसार- | न चाज्ञानलक्षणफलभेदेनैव सम्यग्मिथ्यादृष्टिसम्बन्धिनोर्ज्ञानयोरनाद्यलौकिकसङ्केतलक्षणज्ञानाज्ञानपदरूढिप्रवृत्तेनिश्चयेन फलवत एव मिति समथिवस्तुनोऽभ्युपगमाव, अत एवाह-"विवरीयवत्थुगहणे, जं सो साहणा विवज्जयं कुणई ।। तो तस्स अन्नाणफलं, सम्मढिस्स नाण" | तम् ॥ लेखफलं॥३३०॥" [विपरीतवस्तुग्रहणे, यत्स साधनविपर्ययं करोति ॥ ततस्तस्याऽज्ञानफलं सम्यग्दृष्टेनिफलम् ॥] विपरीतवस्तु- पुस्तकेज ग्रहणशीलो हि मिथ्यादृष्टियागीयीहंसादिकं संसारसाधनमपि मोक्षसाधनत्वेनाध्यवस्यतीति विपरीतफलकत्वेन तदज्ञानमिति गाथा इतोपरिभाष्यते, सम्यग्दृष्टिस्तु यथावद्द्वात्वा यथास्थानं साधनं विनियुक्त इति फलवचात्तदीयो बोधो ज्ञान xxx Sष्टपञ्चाशद्वि(योजितः पाठः)[मेवानिनु सर्वमयं सर्वमेव बस्त्विति भवत्सिद्धान्ततो मोक्षसाधनस्य सम्यग्ज्ञानादित्रिकस्य सम्यग्ज्ञानादि
शीर्णावृत्तिवन्मिथ्याज्ञानादिरपि धर्म इति सम्यग्दृष्टिना मोक्षसंसिद्धये ।यस्य साधनस्य धर्मोऽङ्गीकृतः मिथ्यादृष्टिनापि तस्यैव
सङ्गऽताः" धर्मस्तत्सिद्धये स्वीकृतः, धर्मग्रहणद्वारेण च तस्य धर्मिणोऽपि कथञ्चिद्ग्रहणं समस्त्येवेति न मिथ्यादृष्टेविपरीतत्वमिति चेत्, न, इतिलिखित
मस्ति ॥