________________
सविवरणं भीज्ञाना
बप्रकरणम्॥ ॥७१॥
नभवे ॥ धन
सहाणविणविशेषमजानन्यापारयश्च सम्या
यतोऽनन्तधर्माऽध्यासितस्यापि वस्तुनो न सर्वेऽपि धर्मा एकमर्थ साधयन्ति, किन्तु यो धर्मो यत्रार्थे योग्यस्स एव तमेवार्थ (योजितः साधयति यथा कलशमल्लकार्दानां मृद्धर्मत्वे समानेऽपि कलश एव मङ्गलादिकार्येषु व्याप्रियते, एवं यद्यपि मोक्षादिसाधनस्य ४पाठः) तृमिथ्याज्ञानादिकोऽपि व्यावृत्तिरूपतया धर्मः, तथापि नासौ मोक्षस्य साधकः, किन्तु तद्विपक्षभूतस्य संसारादिकस्यैव, मोक्षा- तीयस्तरङ्गः देस्तु तत्साधनयोग्यः सम्यग्ज्ञानादिको धर्म एव साधक इति वस्तुस्थिती मोक्षेऽयोग्यं मिथ्याज्ञानादिकमयोग्यतयाऽपश्यंस्तत्र मतिज्ञानव्यापारयति मिथ्यादृष्टिरतस्साधनविपर्ययं कुर्वतोऽस्याज्ञानमेव, तदाह भाष्यकार:-"जइ सो वि तस्स धम्मो, किं विवरीयत्तणं प्ररूपणप्रसतितं न भवे ॥ धम्मो वि जओ सब्यो, न साहणं किंतु जो जोग्गो॥३३१॥जोग्गाजोग्गविसेस, अमुणतो सो विवजयं कुणइ ॥
झे सम्यग्दसम्मस्ट्रिी उण कुणई, तस्स सटाणविणिओगं॥३३२॥” [यदि सोऽपि तस्य धर्मः किं विपरीतत्वमिति तन्न भवेत् ।। धर्मोऽपि यतः
शां ज्ञानस्य सर्वो न साधनं किन्तु यो योग्यः।। योग्यायोग्यविशेषमजानन् स(मिथ्यादृष्टिः) विपर्ययं करोति । सम्यग्दृष्टिः पुनः करोति, तस्य मोक्षसाधकस्वस्थानविनियोगम्] इति । योग्यमयोग्यश्च धर्म जानन स्थाने व्यापारयश्च सम्यग्दृष्टिः सम्यगाराधको भूत्वा समीहितफलमा
त्वं तदनुकूग्भवति ॥ उक्तं च-"काले सिक्खइ नाणं, जिणभणिअं परमभत्तिराएण। दसणपभावगाणि अ,सिक्खइ सत्थाई कालम्मि ॥१॥
लाऽनुष्ठान काले य भत्तपाणं, गवेसए सयलदोसपरिसुद्धं ॥ आयरियाईणट्ठा, पवयणमायासु उवउत्तो ।। २ ॥ एवं समायरंतो, काले कालं
क्रमोपदर्शविसुद्धपरिणामो ॥ असवन्तजोगकारी, सलाहणिज्जो य भुवणम्मि ॥३॥ सयलसुरासुरपणमिय-जिण-गणहरभाणियकिरिय
नञ्च ॥ विहिकुसलो ॥ आराहिऊण सम्म-त्त-नाण-चरणाई परमाई ।। ४ ॥ सत्तट्ठभवग्गहण-भतरकालम्मि केवलन्नाणं । उप्पाडिऊण गच्छइ, विहुयमलो सासयं मोक्खं ॥५॥ तत्थ य जर-जम्मण-मरण-रोग-तण्हा-छुहा-भय-विमुक्को । साइ अपज्जवसाणं, १४॥७१॥
ASHLILASS