Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 171
________________ HE AAM AMUDARSHRECEMUSAHAk पारगृहीतेन मनोद्रव्यसमूहन सहकारिणा वस्तुचिन्तनाय जीवस्य व्यापारो मनोयोगः, प्रथमेन परप्रत्यायनं द्वितीयेन जिन (योजितः मृर्त्यादिचिन्तनमित्येवं स्वतन्त्रावेव तौ, यद्यपि प्राणापानद्रव्यसाचिव्यात्तन्मोचने जीवव्यापारः प्राणापानयोग इति सोऽपि पाठः) स्वातन्त्र्येण पृथग् व्यपदेष्टुं शक्यस्तथापि लोकलोकोत्तररूढव्यवहारसिद्धयर्थ तयोरेव पार्थक्येनाभिधानं न तु स्वतन्त्रस्यापि ते स्वतन्त्रत्वाप्राणापानयोगस्येति बोध्यम् , अत्रार्थे गाथाद्वयं भाष्यस्य यथा-"अहवा तणुजोगाहिअ-वइदब्वसमूहजीववावारो ।सो वइजोगो देव वाग्योभण्णइ, वाया निसिरिजए तेणं ॥३६३॥ तह तणुवावाराहिअ-मणदव्वसमूहजीववावारो ।सो मणजोगो भण्णइ,मण्णइ नेयं जओ 18 गमनोयोगतेणं ॥३६४॥"[अथवा तनुयोगाहृत-वाग्द्रव्यसमूहजीवव्यापारः स वाग्योगो भण्यते वाग् निसृज्यते तेन । तथा तनुव्यापाराहृत- योः पार्थमनोद्रव्यसमूहजीवव्यापारः। स मनोयोगो मण्यते, मन्यते ज्ञेयं यतस्तेन ।।] इति, प्रतिसमयं गृह्णाति मुश्चतीत्येवमेकान्तरं गृहणाति क्येन विभमुञ्चतीत्येतत्स्वरूपं प्रागुक्तं तत्कथमित्यपेक्षायामुच्यते, यथैकस्माद् ग्रामादन्योऽनन्तरितोऽपि लोकरूढ्या ग्रामान्तरमुच्यते, पुरुषा १४ जनं न तु माद्वाऽन्यः पुरुषोऽनन्तरोऽपि पुरुषान्तरमभिधीयते तथेहापि एकस्मात्समयादन्यः समयोऽनन्तरोपि समयान्तरमुच्यते णापानयोगतेनानुसमयमेव गृह्णाति मुश्चति चेति सिद्धं भवति, तदुक्तं भाष्यकृता-" जह गामाओ गामो, गार्मतरमेवमेग एगाओ ॥15तिविचार एगंतरंति भण्णइ, समयादणतरो समओ ॥ ३६५ ॥” [यथा ग्रामाद् ग्रामः, मामान्तरमेवमेक एकस्मात् ॥ एकान्तरमिति भण्यते, समयादनन्तरः समयः ॥ ] इति, ये तु मन्यन्ते ग्रहणं विसर्जनं च शब्दद्रव्याणामेकैकेन समये हाति मुञ्चनान्तरितमित्येकान्तरमिति, तेषामेवम्मननं न युक्तं तथा सति अन्तराऽन्तरा विच्छिन्नरत्नावलीरूपो ध्वनिः स्यात, एवञ्चाविच्छेदेन तीत्येतद्विशन्दग्रहणानुपपत्तिप्रसङ्गः, प्रतिसमयग्रहणप्रतिपादकत्वेन प्रतिसमयनिसर्गप्रतिपत्तितात्पर्यकस्य " अणुसमयमविरहिअं निरंतरं चारश्च ॥ RECECARRC

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252