Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
अथ शेषसमयत्रयभावनार्थं ‘होइ असंखेअहंमे भागे ' इत्यादि यदुक्तं तदाह-किश्च नियुक्तिकृता 'लोगस्स य कइभाए कहभाओ होइ भासा' इति यत्प्रतिपादितं तद्वयाचिख्यासुर्भगवान् भाष्यकार आह
" होइ असंखेजइमे, भागे लोगस्स पढमबिइएस || भासा असंखभागो, भयणा सेसेसु समयेसु ।। ३९० ।। " व्याख्या - चतुर्दशरज्जूच्छ्रितस्य लोकस्याऽसंख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्या असंख्याततम एव भागो भवति । कदा १, इत्याह- प्रथमद्वितीयसमययोः । इदमुक्तं भवति - त्रिसमयव्याप्तौ चतुःसमयव्याप्तौ, पञ्चसमयव्याप्तौ च प्रथमसमयद्वितीयसमययोस्तावद् नियमेन सर्वत्र लोकासंख्येयभागे भाषा संख्येयभागलक्षण एव विकल्पः सम्भवति, नान्यः । त्रिसमयव्याप्तौ हि प्रथमसमये दण्डषट्कं भवति, द्वितीयसमये तु पद् मन्थानः सम्पद्यन्ते । एते च दण्डादयो दैर्येण यद्यपि लोकान्तस्पर्शिनो भवन्ति, तथापि वक्तृमुखविनिर्गतत्वात्तत्प्रमाणानुसारतो बाहल्येन चतुरङ्गुलादिमाना एव भवन्ति, चतुरादीनि चाङ्गुलानि लोका संख्येय भागवर्त्तिन्येव । इति सिद्धविसमयव्याप्तौ प्रथमद्वितीयसमययोर्लोक संख्येयभागे भाषा संख्येयभागः । चतुः समयव्याप्तावप्येतदित्थमवगम्यत एव प्रथमसमये लोकमध्यमात्र एव प्रवेशात्, द्वितीयसमये तु वक्ष्यमाणगत्या दण्डानामेव सद्भावादिति । पञ्चसमयव्याप्तिपक्षे तु सुबोधमेव, प्रथमसमये भाषा द्रव्याणां विदिशो दिश्येव गमनात् द्वितीयसमये तु लोकमध्यमात्र एव प्रवेशात् । तस्मात् त्र्यादिसमयव्याप्तौ सर्वत्र प्रथम - द्वितीयसमययोर्लोक संख्येयभागे भाषाया असंख्येयभाग एव भवति । ' भयणा सेसेसु समएसुति' उक्तशेषेषु तृतीयचतुर्थपश्चमसमयेषु भजना विकल्परूपा बोद्धव्या, क्वापि लोकासंख्येयभागे स एव भाषा संख्येयभाग एव भवति,
( योजितः
पाठ: ) भा पाया: त्रि
चतुःपञ्चसमयलोकव्या
तिषु प्रथम
द्वितीयस
मययोर्लो
कासंख्येय
भागे भाषासंख्येयभागस्य
नियमो ऽन्यत्र तु भजनेत्युपपादितम् ॥

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252