Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala
View full book text ________________
જો. પ્રત્યયનો અનુનાસિક હોય તો પૂર્વનો નિત્ય અનુનાસિક થાય છે. u... ० वाग् + मय = वाङ्मय । 0 चित् + मय = चिन्मय । 4. २०+ह होय तो ह स्थान पूर्वनावनोयोथो व्यंशन याय. u... उद् + हार = उद्धार । . वाग् + हस्तौ = वाग्घस्तौ । 5. २० + २०६नी हिमांश् + २५२, अर्ध५२ अनुनासिर = २० + विल्पे छ +९१२, अर्धस्व२ अनुनासि u.t.. अवदत् + शठः = अवदत्छठः । अने...नियम १४ थी अवदच्छठः ।
. 6. पहाते न् ५i + च् छ, ट् ठ्, त् थ् + . अधुट होचतो = अनुस्वार अने.. . च् छ, ट् ठ्, त् थ् + अधुट् । अनु मे श् ष् स्
। (धुट सिपायनशन अने. १२) u.to नरान् +च= नरांश्च । ७ नरान् + टीकते = नरांष्टीकते ।
० बिडालान् + ताडयति = बिडालॉस्ताडयति । 7. मे १५४मां न् + माक्षर र् , ह.. .)
= अनुस्वार + मास२ र ३ ह ud० विद्वान् + स् + औ = विद्वांसौ ।
. हन् + सि = हंसि । ७ रन् + रम्यते = रम्यते । 8
न् + ल् - u.त. अस्मिन् + लोके = सानुनासि ल् + ल् - = अस्मिल्लोके । 9 यान्तस्य५२ ५२ ङ् ण् न् + ओ १२
= ङ् ण् न् १४य + ई ॥ १२ uto भगवन् + इति = भगवन्निति हास्य२ ५२ ङ् ण् न् होय, तो सानियमनाn. # भगवान् + अत्र = भगवानत्र 6. ऋ ष् पछी पन्त न आयेतो न् नो ण् थाय छे. जेनी पथ्ये ध्य, आध्य, य, व, ह, १२ आये तो । न् नो ण् थाय छे. u.a@ ऋन = ऋण । ७ प्र + नमति = प्रणमति । ' ० राम + इन = (रामेन) रामेण । 0 पूर्वाह्न पूर्वाहण । परन्तु, नरान् मां नराण नथाय उभ न् uid. छ. ( અપવાદ – જો જૂની પાછળ તરત દંત્યવ્યંજન હોય તો ? નો જૂ ન થાય.) :
11
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136