Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala
View full book text ________________
૧પહેલા પાંચ પ્રત્યય માટેના નિયમ A પ્રથમકિત એક વચનનો પ્રત્યય લોપાય તથા શબ્દની તે રહેલા સંયુક્ત વ્યંજનના અંત્ય વ્યંજનનો પણ લોપ થાય. ut. o मरुत् + स् - मरुत् ।। भगवत् + स् - भगवान्त् =भगवान् । B अत्, वत्, मत्, वस्, यस्ता विशेषगोमा पपय प्रत्ययो भने સંબોધનમાં ઉપાંત્યે ન ઉમેરાય છે. ud. ० भगवत् + अस् = भगवन्तः । संशोधनमा भगवन् !
० धीमत् + अस् = धीमन्तः । संसाधनमा धीमन् !
० श्रेयस् + अस् = श्रेयांसः । संसाधनमा श्रेयन् ! C वत् मत् अस् इन् त मोम प्रथम मेययनमi Siत्य १२वाई याय छे. ह. भगवत् + स् - भगवान् । . तेवी शर..... श्रीमान् । धीमान् । परेमा सम....... .." D अन् यस् वस् नभोमा पi viय प्रत्ययो पूर्व पत्य स्वर દીર્ઘ થાય છે. ut. राजन् + राजा, राजानौ, राजानः । राजानम्, राजानौ... ।
श्रेयस् + श्रेयान्, श्रेयांसौ, श्रेयांसः । श्रेयांसम्, श्रेयांसौ.. ।
विद्वस् + विद्वान्, विद्वांसौ, विद्वांसः । विद्वांसम्, विद्वांसौ... । E शास् जक्ष चकास् दरिद्रा जागृपयधातु तेम त्री यातुन વર્તમાન કૃદન્ત પુલ્લિંગનામોમાં લાગે નહિં. u.त. शासत् + शासत् शासतौ शासतः । शासतम्, शासतौ... ।
ददत् + ददत् ददतौ ददतः । ददतम्, ददतौ.... । F महत् मां पले पाय ३५i Siत्य १२ ही थाय छे.
त. महत् + महान, महान्तौ, महान्तः । महान्तम्, महान्तौ.. । Guथमा मेययनन। 'स्' प्रत्यय ५२ छत न ब्, ग, द्न।
स्थाने. भश: भ, घ, ध्थाय. ___ad. बुध् + भुत् । गुह् + घुट् । दुह् + धुक् । (૨) અરતિ પ્રત્યય માટેના નિયમ १.a अन् त नभोन। अनीस्वारा प्रत्यय पूर्व दो५ थाय छे. પરન્તુ એની પહેલાં સંયુક્ત ૫ કે ૪ વ્યંજન હોય તો 5 લોપાય નહિં.
25
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136