Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala

View full book text
Previous | Next

Page 105
________________ रथिकाश्च अश्वारोहाश्च बदराणि च आमलकानि च सेनानासंग ईल. વનસ્પતિ વગેરે - प्लक्षाश्च न्यग्रोधश्च बदरामलकम् । प्लक्षन्यग्रोधम् 1 परन्तु बदरं च आमलकं च बदरामलके । रथिकश्च अश्वारोहश्च रथिकाश्वारोहौ । प्लक्षश्च न्यग्रोधश्चेति प्लक्षन्यग्रोधौ । = = = = એકવચનમાં હોવાથી તરેતર સમાસ થયો. ૭) અનિયમિત સમાહાર • गावश्च अश्वाश्च = गवाश्वम् । • पुत्राश्च पौत्राश्च पुत्रपौत्रम् । • स्त्रीकुमारम् । • उष्ट्रखरम् । • उष्ट्रशशम् । • मासशोणितम् । • दर्भशरम् । • दासीदासम् । • तृणोपलम् । छत्याहि... ૮) નિત્ય ઇતરેતર - = रथिकाश्वारोहम् । • दधि च पयश्च दधिपयसी । • सर्पिमधुनी । • ऋक्सामे । ● शुक्लकृष्णौ । • इध्माबर्हिषी । अध्ययनतपसी । • आद्यवसाने । उलूखलमूसले । • वाङ्मनसे ( विशेष नियभथी मनस् भां अभेशयो)। ૯) કુન્દ્વ સમાસમાં શબ્દમાં થતા ફેરફાર • • द्यौश्च पृथिवी च • द्यावाभूमि । द्यावाक्ष्मे । = = = 99 = जायापती, जम्पती, द्यावापृथिव्यौ । • द्यौश्च पृथिवी च = रोदसी । उषासासूर्यम् । दम्पती । स्त्रीपुंसौ । स्त्री च पुमांश्च दाराश्च गावश्च = दारागवम् । नक्तं च दिवा च = नक्तदिवम् । अहनि च दिवा च = अहर्दिवम् । • उषश्च सूर्यश्च • जाया च पतिश्च • अक्षिणी च भ्रुवौ च • धेनुश्च अनड्वान् च = अक्षिभ्रुवम् । धेन्वडुहौ । • ऊरु च अष्ठीवन्तौ च = ऊर्वष्ठीवम् । 10 रात्रिन्दिवम् । • रात्रौ च दिवा च 3. एकशेष द्वन्द्व લક્ષણ છે એક જ શબ્દ બે વાર અથવા તેથી વધારે વાર સાથે આવે અથવા એક જ વર્ગના એક સ્ત્રીલિંગ અને એક પુંલ્લિંગ એમ બે શબ્દો આવે તો તેનો સમાસમાં એક જ પદ રાખી શેષ પદનો લોપ કરવો તે. A. એક શબ્દ બેકે વધુ વાર આવે ત્યારે એકવાર દ્વિવચન કે બહુવચનમાં લખાય ત • रामश्च रामश्च, रामश्च रामाः । = = - •

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136