Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala
View full book text ________________
५॥हितत्पुरुष 1 पूर्वपमi प्र, अप, सम्, अनु, तिरस्, अव, वि, अति, परि, प्रति, उप, વગેરે. ઉપસર્ગ હોય અને ઉત્તરપદ કોઇ નામ હોય ત્યારે પ્રાદિતપુરુષ સમાસ થાય અને તે વિશેષણ બને છે. 2 ઉત્તરપદ પ્રથમાન વિશેષણ હોય, ત્યારે પ્રાય: પૂર્વપદ અવ્યય રૂપ સંભવે છે. But.* अत्यन्तं तेजस्वी = अतितेजस्वी । 3 ५५मा ईषत् सध्ययनो आ सश थाय ... ईषत् रक्तम् = आरक्तम् ।। 4 ઉપસર્ગમાં વિભક્તિ વર્ગીકરણ A પૂર્વપદમાં પ્ર તથા અત્યન્ત અતિશય અર્થમાં અતિ ઉપસર્ગ હોય, તો પ્રાય: ઉત્તરપદી प्रथमान्त संलये छ. ...प्रकृष्टः आचार्यः = प्राचार्यः । • प्रकृष्टा गतिः = प्रगतिः । • अतिशयेन मानी = अतिमानी । B ઉલ્લંઘન અર્થમાં ગતિ પૂર્વપદમાં હોય, નો પ્રાય: વિગ્રહમાં ઉત્તરપદને દ્વિતીયા विHिun..... अतिक्रान्तः मालाम् = अतिमालः ।
• अतिक्रान्तः मार्यादाम् = अतिमर्यादः । Cuय: अव भने सम् 64स होय तो वितीयाधी थाय.
ut.. अवकृष्टः कोकिलया = अवकोकिलः ।
. अर्थेन संगतः / संगतः अर्थः = समर्थः । D परि, अलम् नोयतुर्थीथी वि थाय. and पर्यध्ययनः = परिग्लानः अध्ययनाय । अलंकुमारिः= अलम् कुमार्य । E वि, निस्, निर् , उत्, भने अप नो पंयमाथी विश य. .... निर्वनम् = निर्गतम् वनात् ।। व्यर्थः = विगतः अर्थात् ।
• निर्मर्यादः = निष्क्रान्तः मर्यादायाः ।। જો નિ ઉપસર્ગ નિશ્ચિત કે નિ:શેષ અર્થમાં હોય ઉત્તરપદ પ્રથમાન હોય u.. निःश्रेयः - निश्चितं श्रेयः । • निःश्रेयः = निशेषेण श्रेयः । • अपसिद्धान्तः = अपक्रान्तः सिद्धान्तात् । F अधस् भने यथा मांडीथी विशाय .... अधोजानु = अधः जानुनः । • यथार्थः - अर्थस्य योग्यः । एवं यथार्हः । 5.पयोगी प्रादि समास · विपरीतः पक्षः - विपक्षः । . • अनुगतः कुलम् = अनुकूलः । एवं. अनुरूपः । अन्वर्थः ।
113
Loading... Page Navigation 1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136