Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala
View full book text ________________
VI ज्यारे धातुखोने अन डे इन् प्रत्यय पाएग लागे छे.
St वंशं भूषयतीति वंशभूषणः । मधु पिबतीत मधुपायी ।
VII पूर्व५६ सु, दुस् ङे दुर् खने उत्तर५६ अर्भशिप होय तथा ते धातु स्वरांत होय तो गुएरा री.......... व्यंगनांत होय तो खेभने खेभ अ उभेराय छे. दुर्जयः ।
El.ch. • सुखेन तीर्य • दुःखेन लभ्यते
सुतरः । दुःखेन जीयते दुर्लभः । एवं • दुर्गमः । અનિયમિત ઉપપદ સમાસ
दुरापः । सुलभः ।
• उदरं बिभर्ति
=
1. कु टु महत् महत् +
कु
=
कूलंकषा ।
• ललाटं तपति ललाटंतपः = • रात्रौ चरति = रात्रचरः • कूलं कषति प्रियम्वदि • आत्मानं पण्डितं मन्यते • परं तापयति परंतपः • न सूर्यम् पश्यन्ति असूर्यपश्याः • उच्चैः, नीचैः, तिर्यक्, मुखतः, वगेरे डेटलाई शब्हनों कृत्वा वगेरे
•
प्रियंवदा
पण्डितंमन्यः ।
1
સંબંધક ભૂતકૃદન્ત સાથે ઉપપદ સમાસ થાય. &... • उच्चैःकृत्य • उच्चैःकृत्वा ।• मुखतोभूय । एकधाभूय । તત્પુરુષ સમાસના શબ્દમાં થતા ફેરફાર
+ ब्रह्मन्
=
#
II तत्पुरुषभां पाएग...
महत् + घास, कर, विशिष्ट २०६ महा + घास, कर, विशिष्ट २०६
}
3. I अष्टन् + कपाल
हवि
}
=
=
६. कुब्रह्मः / कुब्रह्मा विकल्ये ब्रह्म थाय.. महाब्रह्मः / महाब्रह्मा । देशवासीभां नित्य थाय सुराष्ट्रब्रह्मः ।
2. I કર્મધારય અને બહુવ્રીહી સમાસના પૂર્વપદમાં મહત્ હોય તો મહા આદેશ थाय छत. • महादेवः । महाबाहुः ।
परन्तु • महत्सेवा ( महतः सेवा षष्ठीतत्पुरुष )
=
115
=
उदरभरिः ।
EL.CL. HET: • महाविशिष्टः ।
अष्टा + कपाल हवि
II अष्टन् + गो (जणध्थी भेला २थ वगेरे अर्धभां)
अष्टा + गो
Elec • अष्टागवः शकटः 1
=
Electo अष्टाकपालः 1 • अष्टाहविः ।
1
• महाकरः ।
Loading... Page Navigation 1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136