Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala

View full book text
Previous | Next

Page 121
________________ VI ज्यारे धातुखोने अन डे इन् प्रत्यय पाएग लागे छे. St वंशं भूषयतीति वंशभूषणः । मधु पिबतीत मधुपायी । VII पूर्व५६ सु, दुस् ङे दुर् खने उत्तर५६ अर्भशिप होय तथा ते धातु स्वरांत होय तो गुएरा री.......... व्यंगनांत होय तो खेभने खेभ अ उभेराय छे. दुर्जयः । El.ch. • सुखेन तीर्य • दुःखेन लभ्यते सुतरः । दुःखेन जीयते दुर्लभः । एवं • दुर्गमः । અનિયમિત ઉપપદ સમાસ दुरापः । सुलभः । • उदरं बिभर्ति = 1. कु टु महत् महत् + कु = कूलंकषा । • ललाटं तपति ललाटंतपः = • रात्रौ चरति = रात्रचरः • कूलं कषति प्रियम्वदि • आत्मानं पण्डितं मन्यते • परं तापयति परंतपः • न सूर्यम् पश्यन्ति असूर्यपश्याः • उच्चैः, नीचैः, तिर्यक्, मुखतः, वगेरे डेटलाई शब्हनों कृत्वा वगेरे • प्रियंवदा पण्डितंमन्यः । 1 સંબંધક ભૂતકૃદન્ત સાથે ઉપપદ સમાસ થાય. &... • उच्चैःकृत्य • उच्चैःकृत्वा ।• मुखतोभूय । एकधाभूय । તત્પુરુષ સમાસના શબ્દમાં થતા ફેરફાર + ब्रह्मन् = # II तत्पुरुषभां पाएग... महत् + घास, कर, विशिष्ट २०६ महा + घास, कर, विशिष्ट २०६ } 3. I अष्टन् + कपाल हवि } = = ६. कुब्रह्मः / कुब्रह्मा विकल्ये ब्रह्म थाय.. महाब्रह्मः / महाब्रह्मा । देशवासीभां नित्य थाय सुराष्ट्रब्रह्मः । 2. I કર્મધારય અને બહુવ્રીહી સમાસના પૂર્વપદમાં મહત્ હોય તો મહા આદેશ थाय छत. • महादेवः । महाबाहुः । परन्तु • महत्सेवा ( महतः सेवा षष्ठीतत्पुरुष ) = 115 = उदरभरिः । EL.CL. HET: • महाविशिष्टः । अष्टा + कपाल हवि II अष्टन् + गो (जणध्थी भेला २थ वगेरे अर्धभां) अष्टा + गो Elec • अष्टागवः शकटः 1 = Electo अष्टाकपालः 1 • अष्टाहविः । 1 • महाकरः ।

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136