Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala

View full book text
Previous | Next

Page 133
________________ नयी ॥येतुं ... हरिद्रया रक्तम् = हारिद्रं वस्त्रम् ।। IIतेमानो समुदाय.. - भिक्षाणां समूहः = भैक्षम् । Fis अक , राजकम् । Bis ता + ग्रामता। जनता । __III हेयता अर्थ ut.. जिनः अस्य देवता = जैनः । शैवः । IV ते 3 रायुंत. मक्षिकाभिः कृतं = माक्षिकं मधु । ___Bइक प्रत्यय भुण्यता नीयन अर्थमा आये. I तेनाथी संस्कृत ... दध्ना संस्कृतं = दाधिकं औदनम् । II तेथी २jau.t.+ नावा तरति = नाविकः । II तेथी पुं... - हस्तिना चरति = हास्तिकः । IV. सायरju... धर्म आचरति इति धार्मिकः । v वि ... + वेतनेन जीवति = वैतनिकः । VIEng and. + पक्षिणं हन्ति = पाक्षिकः । VII शस्त्र..+ असिः प्रहरणमस्य = आसिकः । VII BIनी मर्यायी प्रसं..अष्टाह्निकः उत्सवः । _IX मान ( = १०४.) ... द्रौणिकः । c મુખ્યતયા 5 અને રૂ પ્રત્યય १. / अर्थमi Ent- मुहर्त वेत्ति अधीते वा = मौहर्तः । (अ) न्यायं वेत्ति अधीते वा = नैयायिकः ।। २. स्वार्थ (अर्थमा ३२२ न. थाय).... प्रज्ञः एव = प्राज्ञः (अ) । विनयः एव = वैनयिकः (इक) । D ईय प्रत्यय १. तेनुसअर्थमा ut.- तव इदं = त्वदीयम् । एवं ... मदीयम् । मदीया । मदीयः इत्यादि... ध्यास अर्थमा अप्रत्यय ... दशरथस्यायं = दाशरथः रामः । २. तेनाथी यायेत. पाणीनिना प्रोक्तम् । पाणीनीयं व्याकरणम् । ___ एवं हरिभद्रीया टीका । त्याह... vie अ प्रत्यय - भाद्रबाहवः ग्रन्थः । Eक प्रत्यय १. संध्यापायी थी म u.t.+ शतश्लोकप्रमाणं = शतकं स्तोत्रम् । 127

Loading...

Page Navigation
1 ... 131 132 133 134 135 136