Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala

View full book text
Previous | Next

Page 136
________________ // .. 5) आलु प्रत्यय ad. + हृदयं अस्ति इति हृदयालुः / Bायित अन्य अर्थमा भाये.... + शीतं न सहते इति शीतालुः / સપ્તમી અર્થમાં 1. सर्वनामधात्र प्रत्यय... - अस्मिन् इति अत्र / एवं तत्र / सर्वत्र / 2. अर्थमा दा प्रत्यय ud... कस्मिन् काले इति कदा। एवं. सदा / तदा त्याह.. પંચમી વિભક્તિના અપમાં १०थी तस् प्रत्यय ... देवात् इति देवतः / एवं ततः / मालातः। વત્ પ્રત્યય કિયાસંબંધી સમાનતા કે સદશતા બતાવતા અર્થમાં. d. - चैत्रस्य इव - चैत्रवत् / विधिवत् 13 સત્ પ્રત્યય વસ્તુમાં પૂર્ણ પરિવર્તન થઈ જાય અથવા તેની સાથે એકમેકથઇ જાય त्यारेगे... - कृत्स्नं शस्त्रं अग्निः संपद्यते इति अग्निसात् भवति / एवं आत्मसात् / भस्मसात् करोति / राजसात् / નામધાતુ:- કેટલીકવાર “તુલ્ય આચરણ' આદિ અર્થમાં નામને 'या प्रत्ययासीनमधात अनेछ. अनेसामनेपमा 35 थाय छे. u... चिंतामणिरिव आचरति = चिंतामणीयते / ક્યારેક 3 લાગ્યા વિના જ પરસ્મપદના પ્રત્યય લાગે. ... जलमिवाचरति - जलति / I NIWALA WATI SEANIN RECERTUNDhaNMAMRE ZEE सप्तकर 130

Loading...

Page Navigation
1 ... 134 135 136