Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala

View full book text
Previous | Next

Page 130
________________ 562268880 (8न्त प्रत्यय) १. भराभूत हन्त (गावित प्रत्यय) सेट्ने इ un...चल चलितः । परन्तु २५/ उ-ऋ Ridhi aun.u.t. नु + नुतः भू - भूतः ।। कृ + कीर्णः । कृ + कृतः । २. त नोन नियम A. र तातुम थाय..त. शृ + (शीर्)-शीर्णः B. द् धातुमा द्नो न य ... भिद् + भिन्नः । C. 1. संयुशनL, 2. जीत स्था ५२ 3. आ Rit.होय ते, 4 स्री धातुमा थाय... ग्लै + ग्ला + ग्लानः । a नुद्विद्, उन्न्, त्रै, घ्रा, ही धातुमा विस्ये न य छ... नुद् नुन्नः नुत्तः ।। b ध्या, ख्या, मद्, भनिथाय त ध्यातः । ख्यातः । मत्तः । 3 शी, स्विद्, मिद्, क्ष्विद्, धृष, मां इागे त्यारे नाथाय त. शी + शयितः । धृष् + धर्षितः/ धृष्टः । ४. यम्, रम्, नम्, गम्, हन्, मन्, तन्, क्षण, क्षिण, ऋण, अने वन् अनुनासि सोपाय... गम् + गतः । रम् + रतः । नम् + नतः ।। ५. ९५२ सिवायन अम् अन् तपायातुमोमा इ नात्यारे १२ थाय...क्षम् + क्षान्तः । शम् + शान्तः ।। ૬. ઉપાંત્ય અનુનાસિકવાળા ધાતુમાં રૂ ન લાગે ત્યારે અનુનાસિક લોપાય. .... रञ् + रक्तः । अञ्ज + अक्तः । ૭.a. સંબંધકભૂત કૃદન્ત માં રૂ ન લાગે ત્યારે નિયમ૪, ૫, અને દલાગે. પરતુ ઉપસર્ગ मातुन नियम ४ विग... नम् + नत्वा प्रणत्य प्रणम्य b. 1. वीसा विरपे अम् प्रत्ययागेसने त्यारे १० मा मनोबिनियमा __ed- कृत्वा कृत्वा = कारं कारं । 2. आ ने यम् प्रत्यय un at + पीत्वा पीत्वा = पायं पायं 3. ५ोलभूतपन्त (१) परोहित ५२५६ वस् प्रत्ययगे. પરોક્ષભૂતકાળ તૃતીયા પુરુષ બહુવચનના ૩ ના સ્થાને વત્ લગાડવાથી બને. घ... नम् + नेमुः = नेमिवस् । 124

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136