Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala

View full book text
Previous | Next

Page 129
________________ सक्षत्रम् । अनुगङ्गं वाराणसी । १७. संपत्तिनो अर्थ. • क्षत्राणां संपत्तिः १८. भर्याा अलिविधिना अर्थभां जलधेः आ अथवा जलधेः आरभ्य = आजलधि । १७. त२३ } द्विनाशनो अर्थ. • गंगायाः अन्वायतम् • वनस्य समीपं अनुवनम् अशनिर्निगता । २०. तर अर्थमां • अग्निं अभि अभ्यग्नि । अग्निं प्रति २१. जहारना अर्थभां • ग्रामात् बहिः बहिर्ग्रामात् = प्रत्यक्षम् । २२. ज्ञान अर्थमां • प्रति, पर, सं जने अनु पर नो परो खाहेश थाय. समक्षम् 1 अन्वक्षम् । अक्ष्णोः समीपम् उपसर्ग पर अक्षि नो अक्ष કર્મવ્યતિહાર = = = = = ६. पूर्वं श्रुतः श्रुतपूर्वम् । पूर्व भूतः तिष्ठन्ति गावः यस्मिन् काले स = = = ૧. પૂર્વપદમાં અંત્ય સ્વર દીર્ઘ થાય. ૨. ઉત્તરપદમાં અંત્ય સ્વર ને બદલે હૈં મુકવો ૩ હોય તો ગુણ કરીને રૂ લગાડવી.૩.યુના વિષયમાં બન્ને પક્ષ સમાન સાધન-હથીયાર વડે યુદ્ધ કરતા હોય. અથવા સમાન વસ્તુ ગ્રહણ કરવા પૂર્વક લડતા હોય ત્યારે આ સમાસ થાય. વિગ્રહ વખતે હથીયારને તૃતીયા અને જેનું ગ્રહણ કર્યુ હોય તેને सप्तभी विलति लागे. छ.त. • दण्डैश्च दण्डैश्च प्रहृत्य इदं युद्धं प्रवृत्तं = दण्डादण्डि । • केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् केशाकेशि । बाहुभिश्च बाहुभिश्च प्रहृत्य इदं युद्धं प्रवृत्तम् बाहूबाहव । शाकप्रति । * साधन भूहाभूहा होय तो आ सभास न थाय. दण्डाकेशि न थाय. याह राषवा योग्य प्रेटलाई उधशुभे शाकस्य लेशः गङ्गायाः पारम् पारेगङ्गम् । गङ्गायाः मध्यम् मध्येगङ्गम् । अथवा गङ्गायाः पारात् = पारेगङ्गात् । गङ्गायाः मध्यात् = मध्येगङ्गात् । = = = = 123 बहिर्ग्रामम् । अक्ष्णोः परम् = परोक्षम् સુપ્સખમાસ ઉપર જણાવેલા સમાસોમાંથી કોઇ પણ સમાસ લાગે નહિં તેવા સમાસો આમાં આવે. भूतपूर्वम् । पूर्वं दृष्टः=दृष्टपूर्वम् । = = थाय जने अम् लागे. परोक्षम् । तिष्ठद्गुः कालः । प्रत्यग्नि । = = पृषोदरादिसमास | मां समास थयेला यहो विठ्ठत थया होय ते पृषतः उदरं पृषोदरम् (पवन) मनसः ईषिणः मनीषिणः विद्वान् । महयां मयूरः । वारीणां वाहकः = बलाहकः । शबानां शयनम् स्मशानम् । पिशितं आचामति इति पिशाचः । =

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136