Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala
View full book text ________________
૬. પ્રાઠિ બાહબ્રીતિ प्रादितत्पुरुषवत् नियम लागे. मात्र अन्य५नुं विशेष बने दो ३२. ad.. उद्गता कन्धरा यस्य सः = उत्कन्धरः ।• विगतं रूपम् यस्याः सा विरूपा (कन्या) । • निर्गताः जनाः यस्मात् तद् निर्जनम् वनम् । ७ नील પૂર્વપદ નિષેધ બતાવે ત્યારે થાય. અને એ કે સન્ લાગે
.... अविद्यमानः पुत्रः यस्य सः = अथ न पुत्रः यस्य सः = अपुत्रः । વિલ્પ ક કે સન્ અને ઉપસર્ગ સાથે વપરાયેલા રૂપ પણ કાયમ રહે દા.ત. विगतजीवितः। अविद्यमानपुत्रः । 26LHi न नो अनथाय... नकुलः । ૮. ઉપમાન બહુવીહિ
પૂર્વપદ કોઇ ઉપમા દર્શકનામ હોય ત્યારે ઉપમાન બહુવ્રીહિ કહેવાય. ઉત્તરપદમાં સામાન્ય ધર્મ હોય તો વિગ્રહ ષષ્ઠી વિભક્તિ થી થાય છે. u... • पद्मानाम् गन्धः इव गन्धः यस्य सः = पद्मगन्धिः । अथ१॥
• पद्मानाम् इव गन्धः यस्य सः = पद्मगन्धिः । • चन्द्रस्य कान्तिः इव कान्तिः यस्य सः = चन्द्रकान्तिः । ॥
• चन्द्रस्य इव कान्तिः यस्य सः = चन्द्रकान्तिः । ઉત્તરપદમાં ઉપમેય હોય ત્યારે ઉભયપદ સમાનવિભક્તિક હોય ... कमले इव अक्षिणी यस्याः सा = कमलाक्षी ।
(
क न नियमो) A. S२५६ ई-ऊ iत होय अथवा ऋ त होय,तोम१श्य क मागे |छ... • बहुनदीकः देशः । कर्मकर्तृकं जगत् ।। ई-ऊ नोविमति. प्रत्ययो ५२ इय्-उय् थायतेने विस्पे क m. u... सश्रीः ॐ सनीकः । बहुस्त्रीकः (नित्य क um) B. सिवाय सर्वत्र वि क un. u... अध्ययननिमित्तः/निमित्तकः वासः ।आ संभालक्ष्मीभार्यः, लक्ष्मीभार्याकः, लक्ष्मीभार्यकः । (क दागे. त्यारे विल्पे १२५ थाय.) સમાસને અતિ ના સર B... अक्षि + अक्ष, धर्म + धर्मन् । धनुष् + धन्वन्, गन्ध + गन्धि । laun. कमले इव अक्षिणी यस्य सः कमलाक्षः। • शोभनः धर्मः यस्य सः
सुधर्मा ।. ज्यां अधिगतं = अधिज्यं धनुः यस्य स = अधिज्यधन्वा ।)
121
Loading... Page Navigation 1 ... 125 126 127 128 129 130 131 132 133 134 135 136