Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala
View full book text ________________
કુવપઠ 1 मुसित अर्थमा भधारय समास थाय. त्यारे कुत्सित .... स्थाने कु पूर्वमा साव छ.... • कुत्सितः पुत्रः = कुपुत्रः । 2 कु + २५ ०६ त्रि, रथ, वय, तथा तिवाय, तृण २०६ आयेतो. कु नो कत् थाय छे..... कदश्वः । कत्त्रयः । . कत्तृणम् । 3. कु + पथिन्, ॐ अक्ष श० बोय सथा कु ईषत् अर्थमा सभिप्रेतोय त्यारे कु नो का था. ... कापथम् ।. ईषत् जलं = काजलम् । 4. कु + पुरुषः ।
त कुत्सितः पुरुषः = विक्ष्य का + पुरुषः । = कापुरुषः । कुपुरुषः । 5. ईषत् अर्थमा कु + उष्ण ।
= कव, का, कत + उष्ण fud. कवोष्णम् । कोष्णम् । कदुष्णम् । 6. ईषत् + हन्त सिायन श०६ अपाय हन्तमाये तो समास थाय. ut • ईषत्पिङ्गलः । • ईषद्रक्तम् ।
૭ સુપૂર્વક A शोभन, साधु, सुष्ठु, सम्यग् हाथी विश पामतोलोय, मने प्रशंसा अर्थ સૂચિત થતો હોય, ત્યારે આ સમાસ થાય છે. અને ત્યારે પૂર્વપદમાં આવે
.. • शोभनः धर्मः - सुधर्मः । . साधु वचनम् = सुवचनम् । ૮ મયુર ભંસકાઠિ (અનિયમિત કર્મધારય સમાસ) • समासमा पहेलो सभास. मयूरव्यंसक होगाथी या पोसाने मयूरव्यंसक કર્મધારય સમાસ કહે છે. આમાં વિશેષ્યનો પૂર્વનિપાત થાય..
• मयूरश्चासौ व्यंसकश्च - मयूरव्यंसकः । व्यंसकश्चासौ मयूरश्च = मयूरव्यंसकः । एवं... . छात्रव्यंसकः । • अधमः राजा = राजाधमः . विशिष्टम् तेजः = तेजोविशेषः ।
• हतकः दुर्योधनः = दुर्योधनहतकः । • अपसदः नरः = नरापसदः • कृतकः पुत्रः = पुत्रकृतकः • अन्यः राजा - राजान्तरम् ।
एवं...नगरान्तरम् । • जन्मान्तराणि । • ग्रामान्तराणि । • उदक्च अवाक्च - उच्चावचम् । एवं उच्चनीचम् ।
• निश्चितं च प्रचितं च = निष्प्रचम् । • नास्ति किंचन अस्य = अकिंचनः ।
111
Loading... Page Navigation 1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136