Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala
View full book text ________________
zensteiत • वाचोयुक्तिः। • दिवस्पतिः । • दिशोदण्डः (- शमा २ ॥रानो पा) • बृहस्पतिः (= पति-सुरशुरु) • पश्यतो हरः ( सोनीया हेण योरी)
૬ સપ્તમી વિભકિત તત્ય 1 पूर्व५४म सप्तभ्यन्त ओई नाम अने. उत्त२५४मा शौण्ड, धूर्त, कितव, प्रवीण, संवीत, अन्तर, अधीन, पटु, पणित, कुशल, चपल, निपुण, सिद्ध, शुष्क, पक्व, बन्ध वगेरे श०६ होय तो ॥ सभास. थाय. u.t. • अक्षे शौण्ड : = अक्षशौण्डः। • चौर्ये प्रवीणः = चौषप्रवीणः । • वाचि पटुः = वाक्पटु : । . सभायां पण्डितः = सभापण्डितः । • कर्मणि कुशलः = कर्मकुशलः । • विणायां निपुणः = विणानिपुणः । 2 પૂર્વપદમાં દિવસ કે રાતના અવયવોય અને ઉત્તરપદમાં કર્મણિભૂત होय त्यारे समास थाय.... पूर्वाणे कृतम् = पूर्वाणकृतम् । सय ३५ न.होय तोन. थाय. u... अहनि दृष्टम् । 3 નિર્ધારણ ષષ્ઠીનો ષષ્ઠી તપુરુષ થતો નથી. એટલે એવા અર્થમાં જયાં સમાસ થયો હોય ત્યાં એ સપ્તમી તપુરુષ સમાસ જાણવો. au.t.. पुरुषोत्तमः = पुरुषेषु उत्तमः ।. नृश्रेष्ठः = नृषुश्रेष्ठः । पाए.....* पुरुषाणां उत्तमः । . नृणां श्रेष्ठः । सायो समास नाय.
જ નિન્દા અર્થમાં છે વગેરે શબ્દ સાથે આ સમાસ થાય. ३.त . तीर्थे काकः = तीर्थकाकः । • नगरकाकः । • तीर्थे ध्वाङ्क्षः इव = तीर्थध्वाङ्क्षः ।• नगरवायसः ।
ઇત્યાદિ (દરેકનો અર્થ કાગડાની જેમ અતિલોભી)
• कूपे मण्डूकः इव = कूपमण्डुकः ।
(= MERनी हुनियाथी सात-घाटीणो) मे अर्थमा - • कूपकच्छपः, • उदुम्बरमशकः • उदपानमण्डूकः । ५. सप्तभ्यन्त नामनो सिंह परेशwal साथे प्रशंसभ्यमान होय तो थाय. ut • समरे सिंहः = समरसिंहः । • भूमौ वासवः = भूमिवासवः ।
105
Loading... Page Navigation 1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136