Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala

View full book text
Previous | Next

Page 40
________________ ७. शम् | तम् । दम् । श्रम् | मद् । भ्रम् । क्षम् । શાંત થવું. થાકી જવું દમનકરવું થાકવું. ભૂલકરવી. ભમવું માફ કરવું. આ ચોથા ગણના સાત ધાતુઓના ઉપાંત્ય સ્વર પરપદમાં દીર્ઘ થાય છે. ut शम् - शाम्यति । भ्रम् - भ्राम्यति । ८.दंश् (परस्मै) सञ्ज (५२) स्वज (मात्मने) रञ् (समयपी) मातुभाभांशनुनासितोपाय ... दशामि । सजति । ८.लुप्, लिप्, खिद्, विद ,मुच सिच,कृत पिश मा (८) ७ न ધાતુઓમાં ચાર કાળના પ્રત્યયોમાં ધાતુની વચ્ચે અનુનાસિક ઉમેરાય છે. ut लुप् -- लुम्पति । लिप् - लिम्पति -ते । सिच् - सिञ्चति । ૧૦. નીચેના ધાતુઓમાં સૂચિત આદેશ થાય. ध्मा | घ्रा | म्ना | ऋ| सृ| यम् । दा धमति जिघ्रति मनति | ऋच्छति धावति यच्छति | यच्छति | सुंघg वियार. org. | દોડવું કાબુમાંરાખવું આપવું. शद् | व्यध् । भ्रस्ज् | वश्च | मस्ज् | सस्ज् शीयते | विध्यति भृज्जति-ते) वृश्चति मज्जति सज्जति-ते । नाशपाम. विंध. मुं४. ५j.| M. तेयार यु. ૧૧. ૬ ધાતુનો ૩ ચાર કાળમાં સર્વત્ર દીર્ઘ થાય. બાકીના છ કાળમાં शहि वि२४ प्रत्यय लागे. त्यारे हाई थाय... गृहति । अगृहत् । ૧૨. છઠ્ઠા ગણના'' ની પહેલાં હસ્વ કે દીર્ઘ -૩નો રૂમ્ ૩ણ્ થાય. ut.रि -- रियति । नू - नुवति । धू - धुवति । १३. शम राना तन्त्र मन्त्र चित तर्ज विद दंश अर्क्स वगेरे ધાતુઓ માત્ર આત્માનપદી છે. બીજા પ્રાય: ઉભયપદી છે. त तन्त्र् - तन्त्रयते । चित् - चेतयते । भ... -- भर्त्सयते १४.सो, शो, दो छो योथा तुमा 'ओ' नो लोप थाय छे. .त. सो - स्यति । शो - श्यति । दो - द्यति । छो - छचति । - 34

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136