Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala
View full book text ________________
વિશેષ ઉપાંત્ય હસ્વ સ્વરવાળા સોપસર્ગ ધાતુને સંબંધક ભૂતકૃદન્તમાં પ્રત્યય લાગતા પહેલાં ગય ના મ નો લોપ થાય.
u.त. प्रणमय + य = प्रणमय्य । (પ્રયોજયકર્તાને વિભક્તિવિધાન १) सामान्य शत तृतीया विमति.un... विरागी संसारं त्यजति = गुरुः विरागिणा संसारं त्याजयति ।
અપાઠ નીચેના પ્રયોગોમાં પ્રયોજયક્તને દ્ધિ. વિભ. આવે છે. 1 गत्यर्थ धातुओ मुनिः ग्रामं गच्छति = श्रावकः मुनिं ग्रामं गमयति। 2 गोधार्थ धातुओ-शिष्यः शास्त्रं बोधते = गुरुः शिष्यं शास्त्रं बोधयति। 3 साहारार्थ तुमओ-बालोऽन्नं भुङ्कते = माता बालं अन्नं भोजयति । 4 NEतुमओ-क्षुल्लकः व्याकरणं पठति = गुरुः क्षुल्लकं व्याकरणं
पाठयति । 5 धातुओ-सैनिकाः शेरते = सेनापतिः सैनिकान् शाययति । જ અપવાદમાં અપવાદ १. नी, वह, खाद्, क्रन्द, शब्दाय ucauथातुन योगमा प्रयोयनि तृतीया विमतिमाये. .त. किंकरः भारं वहति= किंकरेण भारं वाहयति। २.दृश् धातुन प्रयोयतिनि.द्वि.वि. दागे. .त. बालः जिनं पश्यति । - जननी बालं जिनं दर्शयति । 3 ह कृ धातुन प्रयोयतनि. दि./त. विमति.un. u.d. = चौरो धनं हरति = नायकः चौरं चौरेण वा धनं हारयति । श्रावकः सामायिकं करोति = गुरुःश्रावकं श्रावकेण वा सामायिक कारयति ૪. સકર્મક ધાતુના કર્મની વિવેક્ષા ન હોય ત્યારે દ્ધિ./4. વિભ. લાગે ... रमेशः करोति
= दिनेशः रमेशं । रमेशेन कारयति ।
Loading... Page Navigation 1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136