Book Title: Samipya 1987 Vol 04 Ank 03 04
Author(s): Pravinchandra C Parikh, Bhartiben Shelat
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૭. શ્રી દ્વિવેદીને “દમ” વાચન મળેલું, તેને માટે પણ તેમણે હાલનું આ ટીંબા ગામ સૂચવેલું
(मेलन, पृ. १४५) ८. मेन, पृ. १४५ k. G. Biihler, Valabhi Grants', Indian Antiquary. Vol. X (Oct., 1881),
p. 277 १०-११ V.V. Mirashi, Corpus Inscriptionum Indicarom, Vol. IV, Part I
(Ootacamund, 1955), nos. 16, 17, 19, 20; 1.व. मायाय, शुशतना शति
बासिम'(असे.), सा.२ भुम१८३५ नं १०४, ११०, ११२, ११३ ૧૨. ૨. ના. મહેતા અને અ, મ, ઠક્કર, “મહારાજા સયાજીરાવ યુનિવર્સિટીનાં દ૬ પ્રશાંતરણનાં તામ્ર
पत्रा,' “स्वाध्याय", पृ. १४(जन्यु., १८७७), पृ. १७२ था १३. गुमले., मा. २, नं. ११५
१४. मेनन, नं. 18 १५. मे, न. ११४ १६. ७.ग. शास्त्री, भै सीन गुजरात', अभावार, १८५५, पृ. ८१ १७. Indian Antiquary,, Vol X (Oct., 1881), pp. 277 ff. १८. शुभले., मा. २, नं. १०८, ११०, ११२ मत ११३ ૧૯. પ્ર. ચિ. પરીખ, “ગુજરાતમાં બ્રાહ્મીથી નાગરી સુધીને લિપિવિકાસ,” અમદાવાદ, ૧૯૭૪, પૃ. ૧૦
[ ४ १३७तु यातु] १५. खेचर्या मांसजिह्वाया आगलान्तप्रवेशनम् ।
मांसभुक्तिरिति प्राहुर्मद्यपानं यया सह ॥ संक्षिप्तशंकरदिरिवजय, १६,८ १६. गंगाजमुनयोमध्ये चरन्तं प्राणसंज्ञितम् ।
मत्स्यं तत्पूरये दन्तस्तन्मीनादनमुच्यते ।। मेगन १६, ९ १७. गुणत्रयादतीतः स्याद् ग्रंथित्रयविभेदकः ।
शिवशक्तिसमायोगाज्जायते परमा स्थितिः ।। योगबीज, १२७ १८. समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
प्रेक्षयन्नासिकाग्रं स्वं मद्रायुक्त इतीयते ॥ संक्षिप्तशंकरदिग्विजय, १६, १०
सन स२पावे। गीता ६,१३; हठयोगप्रदीपिका, ३. ६, ७, धेरंडसंहिता, ३, १, ३ १९. आहारशुद्धी सत्त्वशुद्धिः सत्त्ववाशुद्धौ ध्रुवा स्मृतिः स्मृतिलंभे सर्वग्रन्थीनां विप्रमोक्षः ॥ छान्दोग्य उप.
७. २६.२; हठयोगप्रदीपिका, १. ५८, ५९; धेरंडसंहिता; ५, १६-१९. २० यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ।। ईशोपनिषद्, ६; बृहदारण्यकोप० १, ४. १-७. सामीप्य : १२, '८७ था भा, १४८८]
१३३]
For Private and Personal Use Only