Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 291
________________ लक्ष्मणकृतः 325 वनिताचित्तचपला तडिदम्भोद कुक्षिषु । न तिष्ठति चिरं लक्ष्मीरपात्राङ्कमिवागता ॥१४ 326 कलुषमधुरं चाम्भः सर्व सर्वत्र साम्प्रतम् । भनार्जवजनस्येव कृतकव्याहृतं वचः ॥१५ 327 सेन्द्र वापैः श्रिता मेधैर्निपतन्निर्झरा नगाः । वर्णकम्बलसंवीता बभुर्मत्तद्विपा इव ॥१६ 328 अदृष्टपूर्वमस्माभिर्यदेतद्दृश्यतेऽधुना । विषं विषधरैः पीतं मूञ्छिताः पथि काङ्गनाः ॥१७ अथ नीतिः । 329 यथागतं गतं भृङ्गः प्रम्लानं पल्लवैर्निजैः । पश्य स्वपरयोर्भेदं विभग्ने चन्दनद्रुमे ॥१ 330 यस्य विप्रेयमन्विच्छेत् ब्रूयात् तस्य सदा प्रियम् । व्याधा मृगवघं कर्तुं गेय गायन्ति सुन्दरम् ॥२ 331 नकः स्वस्थानमासाथ गजेन्द्रमपि कर्षति । स एव प्रच्युतः स्थानात्शूनाऽपि परिभूयते ॥३ 332 चलत्तणादपि मृगा बिभ्यते मृत्युशङ्कया । व्याधे विश्वासमायान्ति क उपायैर्न वञ्च्यते ॥४ ' 333 तेजस्विनि क्षमोपेते मालिकार्कश्यमाचरेत् । अतिनिर्मथनादग्निश्चन्दनादपि जायते ॥५ 834 अनुपासितवृद्धानामनाश्रितमहीभुजाम् । ___ाचारमुख्याः सुहृदां दूरे धर्मार्थमन्मथाः ॥६ 335 अस्यासन्ना विनाशाय दूरस्था न फलप्रदाः । सेव्या मध्यमभावेन नृपवह्निर्गुरुस्त्रियः ॥७ 336 मूदुनापि हि साध्यन्ते कर्मणा स्वार्थसिद्धयः । ___ असृक् पिबति तन्वङ्गी जलौका न च लक्ष्यते ॥८ 837 भीतः पलायमानो वा नान्वेष्टव्यो बलीयसा । कदाचित् शूरतामेति मरणे कृतनिश्वयः ॥९ 326 ख. प्रतौ न विद्यते । 327 ख० मेधैरै निर्झरा' । 330 प० 'मृगवधु'। 332 प 'बिभ्यतो'। 334 प. 'अवारमुख्या सुहृदाः' । ख० •मनाथितमहीभुजाम। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392