Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 313
________________ Jain Education International लक्ष्मणकृतः अथ कोकिलः । 596 काकैः सह विवृद्धस्य कोकिलस्य कला गिरः । खलङ्गेऽपि नैष्ठुर्य कल्याणप्रकृतेः कुतः ॥ १ 597 कोकिल चूतशिखरे मञ्जरीरेणुपिञ्जरः । गदितैर्व्यक्तिमायाति कुलीन चेष्टितैरिव ॥ २ अथ अगस्तिः । 598 अगस्तिचुलुके क्लृप्तसप्तवारिधिवारिणि । मुहूर्त केशवेनापि तरता पूतरायितम् || १ ( ? ) 599 अखर्वपर्वगर्तासु विच्छिन्नो यस्य वारिधिः । हा स एव मुनेः पाणिरधस्तात् विन्ध्यभूभृतः ॥ २ 600 बरं मौरजिकस्यापि करद्वयमधोमुखम् । वेदाभ्यासोsपि धिक्कष्टमुत्तानकर कारकः ॥ ३ अथ कमलम् । 601 . वरमश्रीकता लोके नासमानसमानता । इति गर्दभकोद्दे कमलैर्मुकुलायितम् ॥१ 602 मद्गुणान्वीक्ष्य मा यासोल्लक्ष्मी गुणविरोधिनी । इतीव कमलं नाले गोपायति निजान् गुणान् ॥२ 603 अन्तच्छिद्राणि भूयांसि कण्टका बहवो बहिः । कथं कमलनालस्य मा भुवन्भगुग गुणाः ॥३ 604 लक्ष्मीसंपर्कतः सोऽयं दोषः पद्मस्य न स्वतः । यदेव गुणसंदोहधाम्नि चन्द्रे पराङ्मुखः ||४ अथ भृङ्गः । 605 केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते । दोषः करोति किं नाम गुणापहृतचेतसः ॥ अथ समुद्रः । 606 यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् । तथाऽपि नानुदध्नोऽयमिति चेतसि मा कृथाः ||१ 596. ख० प्रवृद्धस्य । ख० कलगिरः ॥ 605. भृङ्गपद्धतिः ख प्रतौ नास्ति || 606 ख प्रत्तो न विद्यते ॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392