Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 311
________________ लक्ष्मणकृतः 574 परिचुम्बति संश्लिष्टो भ्रमर चूतमञ्जरीम् । - नवसंगमसंहष्टः कामी प्रणयिनीमिव ॥८ 575 वने प्रियमपश्यन्ती चिरमन्विष्य कोकिला । प्रविष्टा बहु विक्रुश्य रक्ताशोकहुताशनम् ॥९ लष प्रीष्मः। 1306 फलितोदुम्बरान्तःस्था कलशब्दाऽपि कोकिला । - न भात्यर्थपरैव स्त्री निषण्णा स्थविरोरसि ॥१ 577 न प्रनवन्ति गिरयो घोरधर्माभितापिताः । नारीणामतिवृद्धानां जघनानीव साम्प्रतम् ॥२ 378 कोटरान्तःप्रविष्टेन पावकेनेह पादपः । कृल्वा साधुरिवाकार्यमन्तर्दाहेन दह्यते ॥३ अथ मेषः । 579 मास्ते वा भूभृता. मूर्ध्नि दिवि वा घोततेऽम्बुदः। मरुद्भिर्लज्ज (भज्य)मानोऽपि स किमेति रसातलम् ॥३ 580 प्रावृण्मेघस्य मालिन्ये दोषः को भूरिवर्षणे । शारदाभ्रस्य शुचित्वं वद कुत्रोपयुज्यते ॥२ 581 कुतोऽप्यागत्य घटते विघट्य कापि गच्छति । - गतिर्न शक्यते ज्ञातुं धनस्य च धनस्य च ॥३ 882 यानि त्वत्प्रार्थनाखिन्नैः पीतान्यश्रूणि चातकैः । - हन्त तान्यपि नेदानी क्षेप्योन्मेघ (?)किमुच्यते ॥१ . 583 बभूव गाढसंतापा मृणालवलयोज्ज्वला । उत्केव चन्दनापाण्डुघनस्तनवती शरत् ॥१ 584 मयूरारावमुखरां प्रावृषं सतडिल्लताम् । महाटवीमिवोल्लङ्घय चापानि मुमुचुर्घनाः ॥२ .585 दर्शयन्ति शरन्नयः पुलिनानि शनैः शनैः । नवसंगमसव्रीडा अघनानीव योषितः ॥३ 374 प०कामिनी प्रणयनीमिव' ॥ 575 ख० 'विक्रुष्टा॥ 576 ५० भात्यर्थपरेष स. भात्यर्थीपरेव निषिण्णा 577 ख० घोरधर्मानिपातिता नारीणामपि वृद्धानां ॥ 579. ख० प्रती वियते । 580. ख. प्रतौ अयं लोकः ५८१ श्लोकानन्तरं वर्तते । 581 प. विद्युत् यस्यापि । 581. ख प्रतौ न विद्यते । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392