Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 378
________________ दानादिप्रकरणम् दिशन्त्येते मोहान्न खलु निखिलेभ्यः स्वविभवं भवन्तो विज्ञानैस्त्रिभिरपतितैस्तीर्थपतयः । । भवे पूर्वेऽभ्यस्तैरनुगतधियो नाऽप्यकुशलं - प्रवृत्तेः कर्मास्याः किमपि कथितं कारणमिह ॥८॥ किन्तु दानान्तरायस्य कर्मणोऽपचये सति । क्षायोपशमिके भावे दानमुक्तं जिनागमे ॥९॥ अथापि तीर्थकृन्नामनामकर्मोदयादयम् । दयाकरो महास[६०-२] स्वः सर्वसत्त्वोपकारकः ॥१०॥ प्रदेशने प्रवर्तेत देशनायामिवानिशम् । प्रशस्यते तथापीदं देशनेव प्रदेशनम् ॥११॥ नाशुभस्य फलं दानं निदानं वा निदर्शितम् । कर्मणः क्वापि सिद्धान्ते दीयमानं विधानतः ॥१२॥ शुमे कृत्ये कृते पूर्वैः सर्वैः सर्वार्थवेदिभिः । प्रवर्तितव्यमन्येन मन्ये न्यायः सतां मतः ॥१३॥ वचोऽप्यशेषमेतेषां प्रमाणीक्रियते बुधैः । विशिष्टा किं पुनश्चेष्टा दृष्टादृष्टाविरोधिनी ॥१.४॥ यथा त[६१-१]पस्तथा शीलं तीर्थनाथैरनुष्ठितम् । तथा दानमपि श्रेष्ठमनुष्ठेयमनुष्ठितम् ॥१५॥ निष्क्रान्तोऽपि त्रिभुवनविभुर्वर्धमानाभिधानो वस्त्रस्यार्द्ध सदयहृदयोऽतुल्यमूल्यं द्विजाय । यच्छन्नेवं कथयति सदा निर्गुणस्यापि दातुं युक्तं शक्त्या किमुत गुणिनां साधुसाधर्मिकाणाम् ॥१६॥ दानं निदानं यदि पातकानां । सम्पद्यते नैव तदा मुनीन्द्रः । दद्यादनिन्द्यो निरवधविद्या.... चतुष्टयाध्यासितसच्चरित्रः ।।१७।। अयुक्ते न प्रवर्तन्ते मर्त्यनाथास्तथाविधाः । रागद्वेषप्रमादादि[६१-२]विमुक्ता मुक्तिसम्मुखाः ॥१८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392