Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 364
________________ · दानादिप्रकरणम् मालोकेन विना लोको मार्ग नालोकते यथा । विनाऽऽगमेन धर्मार्थी धर्माध्वानं जनस्तथा ॥८॥ उच्छिद्यमानो यत्नेन धर्मानुच्छेदवाञ्छया। मागमः सति सामर्थ्य रक्षणीयो विचक्षणैः ॥८१॥ सन्धाः सपरिच्छदाः श्रुतधरा वस्त्रान्नपानादिना . लेख्यं शस्तसमस्तपुस्तकमहावृन्दं सदानन्दनम् । आत्मीयं हिमरश्मिमण्डलतले नामेव नामामलं दत्त्वा बन्धन- --[३९-२]दिविधिना संरक्षणीयं सदा ॥८२॥ द्रविणं साधारणमुरुकरणीयमथादरेण भरणीयम् । पुस्तकसङ्घादीनां निमित्तमापत्तिसम्पत्तौ ।।८३॥ कुर्वाणा निर्वहणं धर्मस्यानिधनमित्थमिह धनिनः । बध्नन्त्यनुबन्धि शुभं निबन्धनं बन्धनविनाशे ॥८॥ . तर्कव्याकरणाचा विद्या न भवन्ति धर्मशास्त्राणि । . निमदन्त्यविदितजिनमतजडमतयो जनाः केऽपि ॥८५॥ द्रव्यानुयोगः सकलानुयोगमध्ये प्रधानोऽभिदधे सुधीभिः । .... तर्कः प्रमाणं प्रणिगद्यतेऽसौ सद्धर्म[४०-१] शास्त्रं ननु दृष्टिवाद|८६॥ गणिते धर्मकथायां चरणे द्रव्ये भवेयुरनुयोगाः ।। व्याख्यानानि चतुर्णा तुर्यो वर्यः समाख्यातः ॥८७॥ मिथ्यादृष्टिश्रुतमपि सदृष्टिपरिग्रहात् समीचीनम् । किं काश्चन न कम्र रसानुविद्धं भवति ताम्रम् ॥८८॥ दीप इव शब्दविद्या परमात्मानं च दीपयत्युच्चैः। . मात्मप्रकाशनेऽपि हि जडानि पुनररन्यशास्त्राणि ॥८९। पङ्गुः पथि गच्छेदपि नाशब्दविशारदो नरः शास्त्रे । कथमप्यर्थविचारे पदमपि चतुरोऽपि सञ्चरति ॥९॥ व्याकरणालङ्कार छन्दःप्रमुख जिनोदितं मुख्यम् । सुगतादिमतमपि स्यात् स्यादत स्वमतमकलङ्कम् ॥९१॥ मुनिमतमपि विज्ञातं न पातकं ननु विरक्तचित्तानाम् । यत् सर्व ज्ञातव्यं कर्तव्यं न त्व[४०-२]कर्तव्यम् ।।९२॥ विज्ञाय किमपि हेयं किञ्चिदुपादेयमपरमपि दूष्यम् । तनिखिलं खलु लेख्यं ज्ञेयं सर्वज्ञमतविज्ञैः ॥९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392