Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 296
________________ सूक्तिरत्नकोषः 389 सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते । प्रारम्भे कृतबुद्धिनां सिद्धिरव्यभिचारिणो ॥६१ 390 चतुरः सृनता पूर्वमुपायांस्तेन वेधसा । न सृष्टः पञ्चमः कोऽपि गृह्यन्ते येन योषितः ॥६२ 391 जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥६३ - [भर्तृहरि. सु. सं. २१५] 392 यदन्तस्तन्न जिह्वायां यज्जिह्वायां न तद्बहिः । याहिस्तन्न कुर्वन्ति विचित्रचरिताः स्त्रियः ॥६४ 393 सभा वा न प्रवेष्टव्या वक्तव्यं वाऽसमञ्जसम् । अब्रुवन्विब्रुवन्वाऽपि नरो भवति किल्बिषी ॥६५ 394 दूरस्थेन प्रवृत्तस्य जनकोऽपि प्रकुप्यति । ' अनुजायस्य(१) पन्थानं स कृसोऽप्येतदासताम्(?) ॥६६ अथ कृपणः 395 विडम्बनैव पुंसि स्त्री परप्रणयपांसुला । कान्ति कामिव कुर्वीत कुणौ कङ्कणकल्पना ॥१ 396 दारिद्रयस्य परा मूर्तिर्यात्रा न द्रविणाल्पता। जरद्वधनः शम्भुः तथाऽपि परमेश्वरः ॥२ 397 कृपणेन शवेनेव मृतेनापि न दीयते । मांसं वर्धयता तेन काकस्योपकृतिः कृता ॥३ 398 उदारचरितात् रागी याचितः कृपणोऽधिकः । एको दत्ते धनं प्राणानन्यः प्राणांस्ततो धनम् ॥४ 399 अक्षरद्वयमभ्यस्त नास्ति नास्तीति यत्पुरा । तदिदं देहि देहीति विपरीतमुपस्थितम् । ५ 400 कण्ठे गद्गदभाषित्वं मुखे वैवयेवेपथुः । मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥६ 390 155 तम श्लेकोऽयं पुनरावृत्तोत्र प. प्रतौ स्त्रीप्रशंसायां वर्तते । नोपलभ्यतेऽत्र स्थाने ख प्रतौ। 394 प० प्रतौ श्लोकोऽयं दुर्वाच्यः । ख. प्रतौ नोपलभ्यते । 395 पं० विडंपिनैव; प० परप्रणयपांसुले। 400 ख. प्रतौ नास्ति । - Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392