Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 18
________________ उपाध्यायादिस्वरूपम् सुत्तत्थतदुभयविऊ उज्जुत्ता नाणदसणचरित्ते । निष्फायग सीसाणं एरिसया हुंति उज्झाया ॥ १ ॥ व्याख्या-ये सूत्रार्थतदुभयविदो ज्ञानदर्शनचारित्रेषूयुक्ता-उपयुक्तास्तथा शिष्याणां सूत्रवाचनादिना निष्पादका एतादृशा भवन्त्युपाध्यायाः । उक्तं च‘सम्मत्तनाणसंजम-जुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजुग्गो सुत्तं वाएइ उवज्झाओ' ॥१॥ अथ कस्मात् सूत्रमुपाध्यायो वाचयति १ उच्यते-अनेकगुणसम्भवात् । तानेवाहसुत्तत्थेसु थिरत्तं रिणमुक्खो आयई अपडिबंधो । पाडिच्छा मोहजओ सुत्तं वाएइ उवज्झाओ ॥१॥ व्याख्या-उपाध्यायः शिष्येभ्यः सूत्रवाचनां प्रयच्छन् स्वयमर्थमपि परिभावयति सूत्रेऽर्थे च तस्य स्थिरत्वमुपजायते । तथा अन्येभ्यः सूत्रवाचनाप्रदानेन सूत्रलक्षणस्य ऋणस्य मोक्षः कृतो भवति । तथा आयत्यामागामिनि काले आचार्यपदाध्यासेऽप्रतिबन्धोऽत्यन्ताभ्यस्ततया यथावस्थतया स्वरूपस्य सूत्रस्यानुवर्त्तनं भवति । तथा 'पडिच्छे'त्ति । येऽन्यतो गच्छान्तरादागत्य साधवस्तत्रोपसम्पदं गृह्णते ते प्रतीच्छका उच्यन्ते। ते च सूत्रवाचनाप्रदानेनानुगृहीता भवन्तीति वाक्यशेषः । तथा मोहजयः कृतो भवति, सूत्रवाचनादानव्यग्रस्य सतः प्रायश्चित्तविस्रोतसिकाया अभावात् । यत एवं गुणास्तस्मादुपाध्यायः सूत्रं वाचयेत् ॥ उक्तमुपाध्यायस्वरूपमधुना प्रवर्तिनः स्वरूपमाहतवनियमविणयगुणनिहि-पवतया नाणदसणचरिते । संगहुवग्गहकुसला पवत्ति एआरिसा हुंति ॥१॥ व्याख्या-तपो-द्वादशप्रभेदम् , नियमा-विचित्रा द्रव्याद्यमिग्रहाः विनयो-ज्ञानादिविनयः । ततश्च तपोनियमविनयानां गुणानां निधय इव तपोनियमविनयगुणनिधयस्तेषां प्रवर्तकाः । तथा ज्ञानदर्शनचारित्रेषूद्युक्ताः-सततोपयोगवन्त इतिवाक्यशेषः । तथा सङ्ग्रहः-शिष्याणां सङ्ग्रहणम् । उपमहः-तेषामेब ज्ञानादिषु सीदतामुपष्टम्भकरणं तयोः सङ्ग्रहोपग्रहयोः कुशलाः एतादृशा-एवंरूपाः प्रवर्तिनो भवन्ति । यथोचितं प्रशस्तयोगेषु सीदतः साधून् प्रवर्तयन्तीत्येवंशीलाः प्रवर्तिन इति व्युत्पत्तेः । तथा चाहसंजमतवनियमेसुं जो जुग्गो तत्थ तं पवत्तेइ । असहू अ नियत्तेती गणतत्तील्लो पवत्तिओ ॥ १ ॥ व्याख्या-तपःसंयमयोगेषु मध्ये यो यत्र योग्यस्तं तत्र प्रवर्त्तयन्ति । असहाँश्वासमाँश्च निवर्त्तयन्ति । एवं गणतप्तिप्रवृत्ताः प्रवर्तिनः ॥ १८ ॥ - उक्तं प्रवर्तिस्वरूपम् । सम्प्रति स्थविरस्वरूपमाहसविग्गो मदविओ पियधम्मो नाणदसणचरित्ते । जे अठै परिहायइ सारितो तो हवइ थेरो ॥१॥ व्याख्या-यः संविग्नो-मोक्षाभिलाषी, माईवितः-संजातमार्दवः, प्रियधर्मा-एकान्तवल्लभसंयमानुष्ठानो यो ज्ञानदर्शनचारित्रेषु मध्ये यान् अर्थान् उपादेयान् अनुष्ठानविशेषान् परिहापयति-हानि नयति तान् संस्मारयन् भवति स्थविरः । सीदमानान् साधून् ऐहिकामुष्मिकापायप्रदर्शनतो मोक्षमार्गे स्थिरीकरोतीति स्थविर इति व्युत्पत्तेस्तथा चाह Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96