Book Title: Ratnakarand Shravakachar
Author(s): Samantbhadracharya, Aadimati Mata
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 16
________________ * श्री वीतरागाय नम: श्री समन्तभद्रस्वामी-विरचित रत्नकरण्ड श्रावकाचार श्री प्रभाचन्द्राचार्यनिमित टोकालंकृत समन्तभद्र निखिलात्मबोधन, जिनं प्रणम्याखिलकर्म शोधनम् । निबन्धनं रस्नकरण्डके पर, करोमि भवषप्रतिबोधनाकरम् ॥ १॥ श्री समन्तभद्रस्वामी रत्नानां रक्षणोपायभूत रत्नकरण्डकप्रख्यं सम्यग्दर्शनादिरत्नानां पालनोपायभूतं रत्नकरण्डकाख्यं शास्त्रं कर्तु कामो निर्विघ्नतः शास्त्रपरि. समाप्त्यादिकं फलमभिलषनिष्टदेवताविशेषं नमस्कुर्वन्नाह नमः श्रीवर्ड मानाय निर्धू तकलिलात्मने । सालोकानां त्रिलोकानां यद्विद्या दर्पणायते॥१॥ 'नमो' नमस्कारोऽस्तु । कस्मै ? 'श्रीवर्धमानाय' अन्तिमतीर्थंकराय तीर्थंकर समुदायाय वा । कथं ? अव-समन्ताद्ध परमातिशयप्राप्तं मानं केवलज्ञानं यस्यासौ वर्धमानः । 'अवाप्योरल्लोपः' इत्यवशब्दाकारलोपः । त्रिया बहिरंगयाऽन्तरंगया च समवसरणानन्तचतुष्टय लक्षणयोपलक्षितो वर्धमानः श्रीवर्धमान इति व्युत्पत्तः, तस्मै । कथंभूताय ? 'निधूतकलिलात्मने' निधूतं स्फोटित कलिलं ज्ञानावरणादिरूपं पापमात्मन आत्मनां वा भव्यजीवानां येनासौ निधू तकलिलात्मा तस्मै । 'यस्यविद्या' केवलज्ञानलक्षणा । किं करोति ? 'दर्पणायते' दर्पण इवात्मानमाचरति । केषां ? 'त्रिलोकानां' त्रिभवनानां । कथं भूतानां ? 'सालोकानां' अलोकाकाशसहितानां । अयमर्थ :-यथा दर्पणो निजेन्द्रियागोचरस्य मुखादेः प्रकाशकरतथा सालोक त्रिलोकानां तथा विधानां तद्विद्या प्रकाशिकेति । अत्र च पूर्वाद्धन भगवत: सर्वज्ञतोपायः, उत्तरार्धेन च सर्वज्ञतोक्ता ॥१॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 360