Book Title: Ransinh Charitram Author(s): Somgani Muni Publisher: Somgani Muni View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह www.kobatirth.org सरसाच्छायया युक्ता, विलसत्फलशालिताः । सदा रामा इवाऽऽरामा, राजन्ते रतिरायकाः ॥ ७ ॥ महेभ्याः स्वर्गिरीयन्ते, यत्र दीप्यत्सुदर्शनाः । कल्याणकमलाभाजः सन्नन्दनमनोरमाः ॥ ८ ॥ विपक्षचटकश्रेणीन्, यस्यासि श्येनकोऽचरत् । दीप्यमानः सुतीक्ष्णास्यो, व्यस्खलद्गमनो भुवि ॥ ६ ॥ राजा विजयसेनाख्यो, राजेवात्र व्यराजतः । सच्चकोराक्षिपीयूषं, दक्षजाति प्रमोदकः ॥ १० ॥ तस्यासीदग्रमहिपी, नाम्ना श्रीअजिता जिता । यया सौभाग्यभङ्गीभिः, सावित्री - पार्वतीन्दिराः ॥ ११ ॥ अपरा विजयादेवी, देवीव विजयालया । यां वीक्ष्यानङ्गकान्ताऽपि रूपगर्व जहात्यहो ! ।। १२ । संसारसारसौख्यानि, भुजन्ती भूभुजा समम् । लेभे क्रमेण सा गर्भ, शालिः सद्वातनैरदैः ॥ १३ ॥ गतेषु नवमासेषु, सार्द्धाष्टासु दिनेषु च । प्रामृत सा सुतं दिव्यं, पूर्वा सूर्यमिवोत्तमम् ॥ १४ ॥ तदा किञ्चाजिता देव्या, पापिष्टा सूतकारिणी । आदिष्टा पूर्वमेवेति, संचार्य मृतमर्भकम् ॥ १५ ॥ तत्सुतो मार्ययो, जीवंस्तथैव विदधे तया । ततो दुष्टाशया देवी, तं बालं दासिपार्श्वतः ।। १६ ।। सुण्डे तृणादिभिच्छिन्ने, बालं निक्षिप्य निर्दयम् । दूरतस्त्याजयामास यथाऽऽत म्रियते स्वयम् ॥ १७ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चरित्रम् ॥ २ ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 72