________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
ए
राम मनि रक्षितं. ततः पवनोऽपि प्रशांतशोकज्वलनो मुदमापन्नः ससुतामंजनामीदांचवे. सर्वेऽपि संवं चरित्रं घिनोंजनां प्रशंसंति, यथा धन्यैषा सुंदरी ययेदृशेवि कष्टे निजशीलं रदितं, यतः-किं चित्रं य.
दि शास्त्रवेदनिपुणो विप्रो नवेत्पमितः । किं चित्रं यदि नीतिशास्त्रनिपुणो राजा नवेधार्मिकः ।। तच्चित्रं यदि रूपयौवनवती साध्वी नवेकामिनी। तच्चित्रं यदि निर्धनोऽपि पुरुषः पापं न कुर्यात् कचित् ॥ १॥ तदा तस्याः श्वशुरप्रमुखाः सर्वेऽपि नीतिनिपुणा विद्याधरा अंजनायाः प्रशंसां चक्रुः, ततस्ते सर्वेऽपि विद्यासामर्थ्य तो महोत्सवमकुर्वन. ततस्ते सर्वे विमानमारुह्य हनुरुहपुरं समाययुः. अंजनाहनुमातः पवनोऽपि तत्रैव सुखमनुभवन्नास्ते. पितुर्मनोरथैः सह वृद्धिं प्राप्नुवन् हनुमानपि सकलाः कला जग्राह. ताश्च लेख्यं, गणितं, रूपं, नृत्यं चेत्याद्या औपपातिकोक्ताः प्रसिधाः. का. व्यकल्पलतादौ त्वेवं लक्षणाः-सादाणं १.साहित्यनिरीक्षणं २ तर्क ३ सिधांतसंपर्क । लिखितं । गणितं ६ गीत ७ नृत्यं जवादित्रं विनोदः १० संदेहपरिवेदः ११ वास्तुशास्त्रं १५ वैद्यकशास्त्रं १३ नीतिशास्त्रं १४ ज्योतिःशास्त्रं १५ शकुन विचारः १६ स्वप्रविचारः १७ मंत्रवादः १० रसवादः १० गंधवादः २० तंत्रवादः २१ धातुर्वादः २५ सत्यवादः २३ अश्वलदाणं २४ गजलदणं २५ पुरुषस्त्री.
For Private And Personal Use Only